________________
सम्य०
11 86 11
शुद्धधीः । क्रमात्कर्म्मक्षयं कृत्वा श्रयते परमं पदम् ॥ ३७५ ॥ इति व्याख्याऽमृतं पीत्वा, वनभूः श्रुतिशुक्तिभिः । गुरोः सम्यक्त्वमादाय, सजायः स्वाश्रयं ययौ ॥ ३७६ ॥ छिन्नप्ररूढसौवर्णपुरुषाङ्गात्तकाञ्चनैः । धर्मस्थानानि भोगांश्च स प्रत्यहमपूपुषत् ॥ ३७७ ॥ वनसूनुमनुज्ञाप्य, संसारोद्विग्नमानसौ । पितरौ सुगुरोरात्तचारित्रौ दिवि जग्मतुः ॥ ३७८ ॥ ततो वनसुतो भावादर्हत्पूजादिकोत्सवैः । लक्ष्मीपुरपुरं चक्रे, धम्र्म्माद्वैतमयं सुधीः ॥ ३७९ ॥ रत्नरूप्यस्वर्ण पूर्णकलशस्वप्नसूचितः । क्रमेण कमलावत्या, सुषुवे तनयोऽद्भुतः ॥ ३८० ॥ कारयित्वोत्सवं खप्नानुसाराद्वननन्दनः । द्वादशाहे शिशोः पूर्णकलशेत्यभिधां व्यधात् ॥ ३८१ ॥ पितृभ्यां जातहर्षाभ्यां, पाल्यमानः शिशुः क्रमात् । अधीतसर्वशास्त्रार्थस्तारुण्यं पुण्यमासदत् ॥ ३८२ ॥ महेभ्यकुलजाताभिः, कन्याभिः पर्यणाययत् । पिता तं तनयं शिष्यं, विद्याभिरिव सद्गुरुः ॥ ३८३ ॥ विवाहानन्तरं पूर्णकलस्या (शा) ङ्गे ज्वरं सुरी । काप्यारामजसम्यक्त्वक्षोभार्थ| मुदपादयत् ॥ ३८४ ॥ स तेन पीडितो लुप्तचेतनो व्यलुउद्भुवि । वैद्याद्यसाध्यो यत्किञ्चित्प्रलापं कुरुते स्म च ॥ ३८५ ॥ इतश्च मात्रिकः कोऽपि साहङ्कारः पुरे भ्रमन् । प्रतीकारकृतेऽनायि, वनजेनाङ्गजन्मनः || ३८६ ॥ सोऽपि मण्डलमापूर्य, कन्यां तत्र निवेश्य च । मन्त्राहवानपरों देवीं खड़े वातारयद्रयात् ॥ ३८७ ॥ अस्य पात्रस्य गात्रे किं ?, रोगो दोषो ऽथवाऽस्ति हि । इति कन्यामुखात्तेन, पृष्टा सा देवताऽवदत् ॥ ३८८ ॥ यदसौ पूर्णकलशो, ग्रस्तो
१ गमनम् ।
Jain Education International
For Private & Personal Use Only
स० टी०
।। १८ ।
www.jainelibrary.org