________________
सभ्य०
॥१४०॥
च सपइन्नमणुन्नसामन्नं बाहरे-मगोः शृङ्गं शक्रयष्टिप्रमाणं, शीतो वह्निर्मारुतो निष्प्रकम्पः । यस्मै यद्वा रोचते तन्न किञ्चिदृद्धो वादी भाषते तन्न किञ्चित् ॥ १ ॥ सो महप्पा पडिवक्खपक्खकक्खदहणदहणोवमो निरुवमो वाइराओ जाओ, तओ बुडवाइत्ति से नाम जए विक्खायं जायं । तओ सिरिखन्दिलायरिएहिं स बुडवाई नियपए ठविओ, सयं चाणसणविमाणमारुहिऊण सुरपुरं पत्तो गुरू । इओ य सिरिवुडवाइसूरी भरुयच्छं पर गच्छंतो मग्गंतरे चिट्ठा, अह तम्मि समए समुहसिरवेजयंतीए अवंतीए महापुरीए समरंगगहणियवीराहिवीरवेरिविकमो सिरिविक्कमो नाम राया, तस्स दाणपरकमसत्तीओ जीहासहस्सेणावि न वण्णिउं पारिजंति, यथा-अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः, पञ्चाशन्मधुगन्धलुब्धमधुपक्रोद्धोद्धुराः सिन्धुराः । लावण्योपचयप्रपञ्चितदृशां पण्याङ्गनानां शतं दण्डे पाण्ड्य नृपेण ढौकितमिदं वैतालिकस्यार्पितम् ॥ १ ॥ बन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वविम्बं दृष्ट्वा दूरात्प्रतिगज इति त्वद्विषां मन्दिरेषु । हत्वा कोपाद्गलितरदनस्तत्पुनर्वीक्ष्यमाणो, मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥ २ ॥ इच्चाइणो तस्स पबंधा विउसेहिं वणिज्जंति, तस्स य रण्णो रज्जे माणणिज्जो वम्भण्णकजेसु सज्जो कच्चायणसगुत्तो जयविक्खायगुत्तो देवरिसी नाम माहणो हुत्था, तस्स य लावण्णलडहसंवाइयलच्छी कमलदलच्छी देवसिया नाम पिया, तेसिं विससियपरवाइसेणो सिद्धसेणो नाम नंदणो, सो अत्तणो पुरओ अउलेण विजावलेण तिहुयणं तिर्णव मन्नइ, जओ संसारे सवेसिंपि पयत्थाणं पारो पामिज्जइ न उण विजाए
For Private & Personal Use Only
Jain Education International
स० टी०
॥ १४० ॥
www.jainelibrary.org