SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ WECARRERALASALCOM |षिद्भयम् । स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताद्भयं, सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ॥१॥ एवं सुणिय मुणियसयलभावगुणदूसणो स बंभणो भवलयाच्छेयणखग्गं निच्चलपुण्णनिवासदुग्गं वेरग्गसंसग्गं पाविऊण गुरुचरणमूले निरवजं पवजमासज तेहिं चेव सह विहरंतो भरुयच्छे गओ, अन्नदिणे मुकुंदो नाम मुणी ढड्डरसरेण रयणीए पढंतो मुणिजणनिद्दाभंगं कुणंतो गुरुहिं वारिओ-वच्छ ! सयलसुयसारे णवकारे चेव लहुसरेण गुणेसु, रयणीए उण दीहसरुचारणेण हिंसगजीवजागरणेण पयंडो दंडो होइ, जओ भणियं-जागरिया धम्मीणं, अहम्मीणं च सुत्तया सेया । वच्छाहिवभगिणीए, अकहिंसु जिणो जयंतीए ॥१॥ तओ तं गुरूणमाएसं सेसंव सिरंमि धरिय सो दिवसम्मि अइदीहसरपाढेण सावयसावियाणं सज्झायं कुणंताणं अणवरयं सवणे जजरंतो केणावि साहुणा उवहसिओ-'नूणमेस महेसी संजायमदूसणो बुडत्तणे मुसलं फुल्लाविस्सइ'त्ति वयणमायन्निऊण अंकुरियामरिसकंदो स मुकुंदो विजानिमित्तं एगवीसमुववासे काऊण सारयादेविं पसाइउं पउत्तो, सरस्सईवि संतुद्वा पयडीहोऊण वरं देइ-वच्छ ! सबविजापारगो भव । तओ स वाइरायत्तमासज विजाबलिओ गुरूणं सन्निहाणमागम्म संघसमक्खमुवहासकारिणं मुमुक्खुमक्खिवई-रे उवहासकुसल ! एहि रायसहं जहा ते फुलियमुसलं दंसेमि, तओ तेण थूलमुसलमाणावेऊण जणनिरंतरे चउहट्टन्भंतरे मंतसत्तीए फुल्लवियं, तं च खंधे आरोविऊण एवं पढंतो परिभमइ-पत्तमवलंबियं तह जो जंपइ फुल्लए न मुसलमिह । तमहं निराकरित्ता, फुलियमुसलं पमाणेमि ॥१॥ एय CACAMEREMORRCRACCURRERCUR Jan Education a l For Private & Personal use only ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy