SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सम्यक ॥१३९॥ SASRCECRECAREERRORSEOCERY प्रभावकविषये श्रीपादलिसाचार्यकथा । सप्तमं सिद्धप्रभावकलक्षणमुक्त्वाऽष्टमं कविखरूपं गाथोत्तरार्द्धनाह भूयत्थसत्थगन्थी, जिणसासणजाणओ सुकई ॥ ३६॥ व्याख्या-भूता-यथावत्तया सिद्धान्ते प्रणीता धमाधाकाशपुद्गलजीवखरूपा येऽर्थास्तन्मयं यच्छास्त्रं तश्नाति-गद्यपद्यरूपेण बनातीति भूतार्थशास्त्रग्रन्थी, तथा जिनशासनं-निश्चितसदसन्नित्यानित्याभिलाप्यानभिलाप्यावियुतसामान्यविशेषमयानन्तधात्मकं कुनयविवर्जितं सकलनयमयं प्रत्यक्षपरोक्षप्रमाणोपपन्नं च जानातीति जि-1 नशासनज्ञाता, अत एव सुष्टु सत्यं चतुरनुयोगप्रतिवद्धं शास्त्रं कवयत इति सुकविः भवति, नृपादिचटुकारिणां नियतमसद्भूतगुणोद्भाविनां कुकवीनां नरकपात एवातः सुष्ठुशब्दोपादानं सार्थकमिति गाथोत्तरार्द्धार्थः ॥ भावार्थस्तु सिद्धसेनदिवाकरचरित्रेण प्रपञ्चयते, तथाहि___ अस्थि समत्थपरमत्थपसत्थवल्लरीसच्छकच्छे सिरिविजाहरगच्छे श्रीपालित्तयसूरिसंताणनहंगणसूरिओ बहुविजा-1 भरिओ सिरिखंदिलायरिओ, सो अन्नदिणे सीसपरंपरापरियरिओ बहुदेसेसु पवयणं पभावंतो निरुवमसिरीनिवेसं सिरिगउडदेसं संपत्तो । तत्थ सयलकिसीबलपूरियकामम्मि कोसलाभिहाणगामम्मि भुवणजणजणियाणंदो मुकुंदो। नाम माहणो परिवसइ । स एगया गुणगणरयणरोहणगिरीणं खंदिलसूरीणं संगओ। तत्थ तेसिं मुहसरसीरुहाओ एरिसं धम्मोवएसं सुणेइ-भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भय, दास्ये खामिभयं गुणे खलभयं वंशे कुयो SACROMA- CAKACCHICKR ॥१३९॥ Ham Education Manipnal For Privale & Personal use only wirjainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy