SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ SESSAGISAGIS ततः स मुदितः सूरी-नत्वा गेहे समेत्य च । धनवत्यै खगेहिन्य, तां धर्माप्तिं न्यवेदयत् ॥ ४३८ ॥ साऽप्यूचे जीविताधारा, रत्नत्रयमयं मम । विभूषयतु सर्वाङ्गं, शाश्वतं धर्मभूषणम् ॥ ४३९ ॥ दीनाभ्युद्धरणैः पात्रदानैः स श्रीजिनार्चनैः । शश्वत्प्रभावयामास, शासनं श्रीमदर्हताम् ॥ ४४०॥ अन्यदा तस्य गेहिन्या, धनवत्या महत्यभूत् । अबाधा बहुधा गाढा, दुष्टव्यन्तरनिर्मिता ॥४४१॥ ततः पपातोत्पपात, क्रन्दति स्म स्म धावति । नृत्यति स्मोन्ममादासौ, दोषावेशान्मुमूर्च्छ च ॥ ४४२ ॥ दुरवस्थामिमां तस्या, वीक्ष्य वैश्रमणः क्षणात् । सर्वानाकारयामास, स-11 वैद्यान्मवादिनः ॥४४३॥ मात्रिकर्मण्डलं कृत्वा, तस्या देहेऽवतारितः। स दुष्टो व्यन्तरोऽवादीन्नैनां मुञ्चामि कर्हि चित् ॥ ४४४ ॥ पुनः पुनः स आकृष्टो, दुष्टोऽवोचदिदं वचः । न मां पूजयति श्रेष्ठी, जिना निरतोऽनिशम् है॥ ४४५ ॥ तेनास्य दयितां नेष्ये, कीनाशस्य निकेतनम् । जीविताच्यावयिष्यामि, धृष्टं श्रेष्ठिनमप्यमुम् ॥ ४४६ ॥ निशम्य तद्वचः श्रेष्ठी, बभाषे नेह जन्मनि । वीतरागं विना देव-मर्चये मनसा परम् ॥ ४४७ ॥ काचखण्डकृते हस्तात्, कश्चिन्तामणिमुज्झति । अतो गत्वरदेहार्थे, नैव कुर्वे व्रतक्षतिम् ॥ ४४८ ॥ मम मूर्द्धाऽपि चेत्खण्डसहस्रं क्रियते|ऽरिभिः । तथापि न नमत्यन्यान, देवांस्त्यक्त्वा जिनेश्वरम् ॥ ४४९ ॥ इति तन्निश्चयं ज्ञात्वा, व्यन्तरोऽपि प्रमोद|भाक् । प्रशशंसेति धन्यस्त्वं, यस्य धीस्ते व्रते दृढा ॥ ४५० ॥ इत्युक्त्वा विरते तस्मिन् , धनवत्यपि सुस्थिता । Jamn Educatan Interational For Privale & Personal Use Only wwwane braryong
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy