________________
Jain Education In
त्सुतः || ३५ || विमृश्येति तथैवाश्नात्सुलसा दैवयोगतः । द्वात्रिंशत्प्रमिता गर्भाः, प्रादुर्भावं ततोऽभजन् ॥ ३६ ॥ महाभारं हि गर्भाणामसहिष्णुः कृशाङ्गिका । सस्मार सुलसाऽखनं, कायोत्सर्ग विधाय सा ॥ ३७ ॥ स्मृतमात्रः सुरः सोऽत्रागत्य तामब्रवीदिदम् । मामस्मार्षीः कुतो हेतोः ?, स्वरूपं चापि साऽवदत् ॥ ३८ ॥ त्रिदशोऽप्यवदद्रे !; न हारि विहितं त्वया । अमोघशक्तयः पुत्रा, भाविनस्ते विनिश्चितम् ॥ ३९ ॥ किन्तु द्वात्रिंशदप्येते, समानायुष्कतावशात् । समकालं विपत्स्यन्ते, दुर्लक्ष्या भवितव्यता ॥ ४० ॥ विषादं मा कृथा गर्भ-व्यथां हर्त्ताऽस्मि ते स्फुटम् । तथैव कृत्वा स सुरस्त्रिदशाश्रयमाश्रयत् ॥ ४१ ॥ स्वस्थदेहा व भारेषा, गर्भानुर्वीवदङ्करान् । अहो ! पुण्यस्य माहात्म्यं, यत्सुरा अपि किङ्कराः ॥ ४२ ॥ प्रासूत सुलसा काले, पूर्णे द्वात्रिंशतं सुतान् । द्वात्रिंशलक्षणोपेतान्, | मूर्त्तान् वीररसानिव ॥ ४३ ॥ नागो नागरिकं लोकमाकार्य निजवेश्मनि । तेषां जन्मोत्सवं चक्रे, शक्रस्यापि सुदुर्लभम् ॥ ४४ ॥ पञ्चधात्रीलाल्यमाना, वृद्धिमासादयंश्च ते । पित्रोर्मनोरथरथां - श्रानन्दैः पर्यपूपुरन् ॥ ४५ ॥ सञ्जातयौवनश्रीकाः, श्रीश्रेणिक महीभुजः । जीवितव्यमिवाभूवंस्तेऽनिशं पार्श्ववर्त्तिनः ॥ ४६ ॥ एकदा श्रेणिको भूपश्चम्पां जिगमिषुः पुरीम् । चेटकक्ष्माभृतः पुत्रीं, सुज्येष्ठामभिलाषुकः ॥ ४७ ॥ तया प्रदत्तसङ्केतः, श्रीनागरथिनः सुतान् । महारथान् रथारूढान् रथिप्रथितपौरुषान् ॥ ४८ ॥ लक्षणानीव सद्रीचः कृत्वा द्वात्रिंशतं सुतान् । प्रस्थाय प्राप्य चिम्पां च, सुरङ्गावर्त्मनाऽविशत् ॥ ४९ ॥ त्रिभिर्विशेषकम् । मगधाधिपतिं तत्र ( ज्ञात्वा ), चित्रदृष्टानुमानतः । सुज्येष्ठा
For Private & Personal Use Only
ainelibrary.org