________________
सम्यक
स० टी०
॥१६३॥
SCARRORAKHAREC
॥ २०॥ अर्हत्पूजाप्रसक्ताऽपि, सहसाऽऽलोक्य तं मुनिम् । सहसोत्थाय तत्पाद-वन्दनं भक्तितो व्यधात् ॥२१॥ अप्राक्षीदक्षमुख्या तं, गृहागमनकारणम् । सोऽप्याख्यदागां तैलार्थ, ग्लानसाधुरुजच्छिदे ॥ २२ ॥ श्रुत्वेति सा जहर्षाच्चैश्चिन्तयन्ती महाशया । लक्षपाकमहातैल-निर्माणस्य कृतार्थताम् ॥ २३ ॥ अन्तः प्रविश्य सातैल-कुम्भ यावदुपाहरत् । तावद्दिव्यप्रभावेण, सोऽभज्यत दिवौकसा ॥ २४ ॥ न मनागपि तचित्तं, दैन्यमाप ततः पुनः । सुरः पूर्वघटात्सप्त-कलशीमभनक्तराम् ॥२५॥ घटभेदेऽपि नाभेदि, विषादैवज्रवन्मनः । तस्याः केवलमल्पत्वं,जजल्प खवृषस्य सा ॥ २६ ॥ अहो मे मन्दभाग्याया, यद् ग्लानस्य महात्मनः । नोपकाराय तत्तैलं, जातं खं च निनिन्द सा ॥२७॥ तस्या अभङ्गुरं भावं, दृष्ट्वा देवः सविस्मयः । आविर्भूय जगादैतां, भद्रे ! ते साधु जीवितम् ॥ २८ ॥ यदद्यैवाऽऽद्यकल्पेन्द्रस्तवास्तावीत्सुराग्रतः । सम्यक्त्वस्थैर्यमस्याथ, परीक्षार्थमिहागमम् ॥ २९ ॥ तद्वर्णनादप्यधिकं, तत् स्थिरत्वं निरीक्ष्य ते । अभून्मे विस्मयोऽत्यन्तं, शिरोघूर्णनकारणम् ॥ ३० ॥ अतो मत्तः कमप्यर्थ, प्रार्थयस्व महाशये!। सुलसाऽपि बभाषे तं, सुधामधुकिरा गिरा ॥ ३१॥ यदि तुष्टोऽसि मे देव !, तदा देहि तनूद्भवान् । सोऽपि द्वात्रिंशतं तस्यै, गुटिकाः प्रददौ मुदा ॥ ३२ ॥ अब्रवीच क्रमादेता, भक्षिताः स्युः सुतप्रदाः । जाते कार्ये पुनः स्मार्य, इत्युक्त्वा त्रिदशोऽगमत् ॥ ३३ ॥ ततः सा सुलसा दध्यौ, गुटिकानां क्रमादनात् । इयतां दारकाणां को, जातानां मर्दिता शुचिम् ? ॥ ३४ ॥ तस्मादेकत्र सम्मील्य, गुटिका अनि चाखिलाः । द्वात्रिंशल्लक्षणोपेतो, येनैको हि भवे
॥१६॥
ARG
Jain Educat
i onal
For Privale & Personal Use Only
A
jainelibrary.org