SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ स.टी. सम्यास्पष्टयामास, रोमाञ्चं ज्ञातपूर्विणी ॥५०॥ प्रतिश्रुतैकसंवासां, सुज्येष्ठा भगिनी लघुम् । चेल्लणामुक्तवृत्तान्तामनाक्षी- द्वन्तुमिच्छया ॥ ५१॥ साऽप्याह स्म पुरा त्वं मामारोपय रथोत्तमे । त्वद्वियोगं सहे नाहमारोप्यत ततस्तया ॥५२॥ ॥१६४॥ खयं गन्ता तु साऽऽनेतुं, रत्नाभृतिकरण्डिकाम् । यावत्तावत्सौलसेयाः, स्वामिनं स्वमदोऽवदन् ॥ ५३ ॥ अत्र शत्रगृहे देव !, न स्थातुं युज्यते चिरम् । इति तत्प्रेरितो लात्वा, चेलणां व्याघुटनृपः ॥ ५४॥ आगादादाय सुज्येष्ठा, या-12 वद्भपाकरण्डिकाम् । नैक्षिष्ट श्रेणिकं तावद्, घटान्तर्गतदीपवत् ॥ ५५ ॥ जाम्या वियोगदुःखार्ताऽपूर्णकामा विषादिनी । सुज्येष्ठा पूचकारोचैर्हियते चिल्लणेति हा ॥ ५६ ॥ तच्छ्रुत्वा चेटको राजा, संनह्य(द्धः) क्रोधतः खयम् । वैरङ्गिकभटेनासौ, निषिद्धो युद्धवेधसा ॥ ५७॥ कोऽयं मयि सति खामिनाक्षेपोऽत्र नराधमे !!। इति ब्रुवन् स कन्यायाः, प्रत्यावृत्तिकृतेऽचलत् ॥ ५८ ॥ निर्गच्छतः सुरङ्गायाः, सुलसायास्ततः सुतान् । वैरङ्गिकोऽवधीदेकपत्रिणा तादृशानपि ॥ ५९॥ सुरङ्गासङ्कटत्वेन, यावत् द्वात्रिंशतं रथान् । आकर्षयद्रथी तावरेऽगाच्छ्रेणिको नृपः ॥ ६॥ ततो वैरनिको योद्धः, पूर्णापूर्णमनोरथः । चेटकाय नरेन्द्राय, तं वृत्तान्तं न्यवेदयत् ॥ ६१॥ श्रेणिकोऽपि रयाद्राजगृहं सम्प्राप्य चेलणाम् । गान्धर्वेण विवाहेनोपायंस्त प्रेमनिर्भरः ॥ ६२ ॥ अथ शुश्रुवतुर्नाग-सुलसे वसुधेशितुः ।। मुखादमङ्गलं तादृक्, सर्वेषां तनुजन्मनाम् ॥ ६३ ॥ रोदयन्तौ परान्मुक्त कण्ठं रुरुदतुश्चिरम् । भूपीठे च व्यलुटतामुपालम्भयतामिति ॥ ६४ ॥ समं कृतान्त ! निस्तूंश !, असमानस्य नौ सुतान् । तवैकस्याप्यभून्नैव, जठरस्य विदी ॥१६४॥ Jan Education Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy