________________
LOCIENCRACROSECREKACMCALCD
र्णता ॥६५॥ क्रमेण प्राणिनां मृत्यु, मृत्यो ! त्वं वितनोपि हि । एपाऽपि स्वस्थितिः किं ते, विस्मृताऽस्मदभाग्यतः॥६६॥ एवं तौ शोकपाथोधि-मग्नौ श्रीश्रेणिको नृपः । युक्तोऽभयकुमारण, समागत्येत्यबोधयत् ॥ ६७॥ मा शोचतममी भावा, भुवि सर्वे विनश्वराः । सर्वसाधारण मृत्यौ, तत्कः शोकं समुद्हेत् ? ॥ ६८॥ मृत्युस्तु सर्वजन्तूनां, प्रकृतिर्जगति ध्रुवम् । जीवितव्यं विकारस्तु, तस्माच्छोकं विमुञ्चताम् ॥ ६९ ॥ इति वैराग्यसाराभिर्वा
ग्भिरेतौ विवेकिनौ । सम्बोध्याभययुग् राजा, निजप्रासादमासदत् ॥ ७० ॥ तत्पूर्वजन्मनो मत्वा, विपाकं दुष्टकर्म-17 हाणाम् । विशोको दम्पती तौ स्म, यतेते धर्मकर्मणे ॥ ७१ ॥ अन्यदा समवासापांचम्पायां चरमो जिनः। सुरासुर
नराधीशसेविताभिसरोरुहः ॥ ७२ ॥ अथ दण्डधरश्छत्री, श्रीवीरश्रावकोत्तमः । परिबाडम्बडाभिख्योऽनंसीदत्य जगद्गुरुम् ॥ ७३ ॥ निपद्य च यथायोग्ये, स्थाने श्रद्धाविशुद्धधीः। शुश्राव श्रवणाध्यक्षाद्देशनां सोऽघमर्पिणीम् ॥७॥ भक्त्या नत्वा जिनाधीशं, यावद्राजगृहं प्रति । प्रतस्थे सोऽम्बडस्तावत्खामिना खयमोच्यत ॥ ७५ ॥ तत्र प्राप्तो नागरथि-वल्लभां सुलसाभिधाम् । आनन्दयेस्त्वमस्माकं, धर्मलाभाशिषा ध्रुवम् ॥ ७६ ॥ तथेति प्रतिपद्यासौ, व्योम्ना गत्वाऽथ तत्पुरम् । सुलसा सानो द्वारे, क्षणं स्थित्वेत्यचिन्तयत् ॥ ७७ ॥ अहो त्रिजगतां भर्तः, पक्षपातो महाद्भुतः। सुलसायामतोऽमुष्याः करिष्येऽद्य परीक्षणम् ॥ ७८ ॥ वैक्रियाख्यमहालब्ध्या, कृत्वा रूपान्तरं रयात् । वेश्म | प्रवश्यायाचिष्ट, भिक्षा स सुलसां सुधीः॥ ७९ ॥ भिक्षामपास्य सत्पात्रं, नान्यस्मै प्रददाम्यहम् । इत्यादृतां प्रतिज्ञा
JanEdi
For Private & Pasonal Use Only
ONSriainelibrary.org.