________________
स० टी०
सम्य०
भिर्भुवि माहात्म्यं प्रकाश्य प्रान्ते गृहीतानशनैः खः प्रभावयितुमिव प्रतस्थे ।-मुदायखपटप्रभोगणभृतो जगद्विश्रुतं,
चरित्रमिति चित्रकृत् श्रुतिपथे निधायाजवत् । जिनाधिपतिशासनोन्नतिकृते कृतज्ञोत्तमाः!, कलासु सकलास्वपि ॥१३२॥
प्रतनुतादरं यत्नतः ॥१॥ विद्यावद्विषये श्रीमदार्यखपटाचार्यकथा ॥ षष्ठं विद्यावत्प्रभावकलक्षणमुक्त्वा सप्तमं सिद्धप्रभावकखरूपं गाथा पूर्वार्द्धनाह
संघाइकजसाहग-चुण्णंजणजोगसिद्धओ सिद्धो।। व्याख्या-सङ्घस्य-साधुसाध्वीश्रावकश्राविकारूपस्य, आदिशब्दाजिनगृहजिनबिम्बजिनागमानां च यत्कार्यप्रयोजनं तस्य साधकानि-सम्पादकानि यानि चूर्णानि-सुवर्णसियाद्युत्पत्तिजनकान्यौपधिवृन्दोद्भवानि अञ्जनानिच निधिदर्शनादृशीकरणकारणानि नेत्राअनानि योगाश्च-सौभाग्यदौर्भाग्यकराः पादलेपादिव्योमोत्पतनसाधकास्तैः |सिद्ध एव सिद्धको-जगति प्राप्तप्रतिष्ठः सिद्धो भवतीति गाथापूर्वार्द्धार्थः ॥ भावार्थस्तु श्रीपादलिप्ताचार्यदृष्टान्तेन दृढीक्रियते तथाहि
सिरिभारहवासम्मी, लच्छिअवंझा पुरी अउज्झत्ति । जिणजम्मगोरवेणं, जीइ समा नो सुरपुरीवि ॥१॥ तीए टू फुल्लो सिट्ठी गुणेहिं लच्छीइ पूरिओवि दढं । पडिमानामेण पिया तस्स य सोहग्गअप्पडिमा ॥२॥ सा वइरुईि
देविं आराहइ निच्चमेव पुत्तकए । चइऊणं सावजं कजं कयपोसहुववासा ॥३॥ एगमणा जा चिट्ठइ कुणमाणी
k॥१३२॥
Jan Education Interational
For Private &Personal use Only
wwwane braryong