SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ स्तदा ॥ २६३ ॥ एकाकिनाऽपि भीमेन, पीतं भुक्तं च तद्यथा । तथैव सङ्गतं तेऽदो, भोजनं खलतैलयोः ॥२६॥ पिवेद् घटसहस्राणि, कुम्भकर्णः सदा यदि । दशतैलघटानां ते, तदा पानं न चित्रकृत् ॥ २६५॥ अन्यचैतत्पुराणेषु, श्रूयते यदगस्तिना। दानवानां विनाशाय, निपीतः क्षारवारिधिः ॥२६६ ॥ खग्र्गोत्तीर्णा जटाजूटाच्छम्भोगङ्गा विनिर्गता । वहन्ती जसंज्ञस्य, मुनश्चाश्रममीयुषी ॥ २६७ ॥ तेन पीत्वा सहस्रं सा, वर्षाणां भ्रामितोदरे । तन्मुक्ता पप्रथे लोके, जाह्नवी त्यभिधानतः ॥ २६८ ॥ यदि ताभ्यामृषिभ्यां भोः, ! पीते सिन्धुसुरापगे । दशतैलघटापानं, तदा कस्ते न मन्यते ? ॥ २६९ ॥ गजचर्मदृतिस्तादृग, मयोढ़काकिना कथम् ? । ग्रामं नीता च तत्रेदं, गरुडाख्यानकं शृणु ॥ २७० ॥ कश्यपस्य ऋषः पन्यौ, द्वे कद्रुविनताह्वये । ताभ्यां परस्परं चक्रे, पणबन्धोऽन्यदेदृशः ॥ २७१॥ कार्य दास्यं तयाऽन्यस्या, या पणेन विजीयते । अथवाऽत्र समानीय, दातव्यममृतं द्रुतम् ॥ २७२ ॥ ततः कवा जिता दास्य, विनता तन्वती भृशम् । तया विमान्यते नित्यं, सपत्नीति विरोधतः ॥२७३॥ आजन्मदासभावेन, विनता दुःखिताऽधिकम् । गर्भभारालसाङ्गी च, सुपुवे साऽण्डकत्रिकम् ॥ २७४ ॥ औत्सुक्याहास्यमोक्षायैकस्मिन् भिन्ने तयाऽण्डके । वृश्चिकान् निर्गतान् वीक्ष्य, विषादो विदधेऽधिकम् ॥ २७५ ॥ यस्या देवहताया मे, प्रसूतिरजनीदृशी । कथंकारमहं पारं, तद्यास्ये दास्यवारिधेः ? ॥ २७६ ॥ कालं कियन्तमप्येपा, व्यतिक्राम्यातिदुःखिनी । आशानिबद्धवान्ताऽण्डं, द्वितीयं विनताऽभिनत् ॥ २७७ ॥ तस्मादनूरुर्निर्गच्छन् , सखेदं NARESCRRCRASARSA Jain Education a l For Privale & Personal Use Only srriainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy