________________
रुचरणाराधनेन चारित्रचिन्तारत्नमुपलभ्याराधयंस्तदनुभावादनन्तसुखश्रीभाजनं सुहृद्भिः सममभवत् ।-एवं जयस्यावनिवासवस्य, तत्त्वं कृपायाश्चरितानिशम्य । तस्मिंश्च सम्यक्त्वरहस्यचिहे, यत्नं कुरुध्वं शिवसङ्गमाय ॥१॥ अनुकम्पायां जयराजकथा ॥ चतुर्थमनुकम्पाख्यं सम्यक्त्वलक्षणमुक्त्वा पञ्चममास्तिक्याख्यं सम्यक्त्वलक्षणं गाथाचतुर्थपादेनाह
अस्थिकं पच्चओ वयणे ॥४५॥ | व्याख्या-अस्तीति मतिरित्यास्तिकं तस्य भावः कर्म वाऽऽस्तिक्यं तत्त्वान्तरश्रवणेऽपि 'वचने' जिनपतिभाषिते 31 प्रत्ययो-निराङ्कप्रतिपत्तिः, आस्तिक्येन हि जीवधर्मत्वेनाप्रत्यक्षं सम्यक्त्वं लक्ष्यते तद्वानास्तिक इत्युच्यते, यदागमः"मन्नइ तमेव सचं, नीसंकं जं जिणेहि पन्नत्तं सुहपरिणामो सम्म, कंखाइविसुत्तियारहिओ ॥१॥” इतिगाथाचतुर्थपादार्थः ॥ ४५ ॥ भावार्थस्तु पद्मशेखरकथया कथ्यते, तथाहि
पुरिसुत्तमकयवासं सुरयणमहियंपि खारगुणवजं । सायरनीरसरिच्छं, पुहविपुरं अत्थि वरनयरं ॥ १॥ रामाभिरामपासो, ससिरीओ चक्कविजियभुवणयलो । सिरिपउमसेहरनिवो, पुरिसुत्तमसत्तमो तत्थ ॥२॥ विणयंधरसूरीणं पासे जीवाइतत्तपरमत्थं । सम्मं जाणिय हियए सोधारइ वजलेउव ॥३॥ जोन हु मन्नइ जीव, न य बहुमाणं करेइ जिणध|म्मे । तं दमिय मग्गमाणइ वसहं वरसारहिव निवो ॥४॥ अपमाओ (ओ) जीवदयं, परूवए जिणइ नथिए पउरे ।वाए
Hamn Education
For Privale & Personal use only
jainelibrary.org