SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥१८६॥ तत्तेजसा तरसा तच्छरीरान्निस्सारयामास भूतमयं तिमिरम्, सोऽप्यवाप्तचैतन्यः किमेतदिति ससम्भ्रमं जल्पन् पित्रा समालिङ्गितः । ततः स शङ्खमेवमाह स्म, सन्तुष्टोऽहं तब किङ्करः कथय किं करोमि ?, तेनाप्यभाणि - पल्लीपते । मुञ्चैतान् वन्दीकृतान्मनुजानू, तेनापि भोजयित्वा सत्कृत्य च ते मुक्ताः तद्वचसा च निरापराधजीववधनिवृत्तिमाघोषयन् शङ्खमुपश्लोकयाञ्चक्रे - अहो अस्य मन्त्रप्रभावः, अहो सर्वेष्वतुल्यवात्सल्योल्लासः अहो परोपकारव्यापारः अहो निरीहता । ततः शङ्खं तत्र स्थापयित्वा गुरुमिवाराधयामास । अन्यदा पितृदर्शनोत्कण्ठितं शङ्खं बहुविधार्थ सार्थसमेतं जनकसविधं प्रापय्य पल्लीशः कृतार्थो बभूव । तत्र शङ्खोऽपि मित्रत्रयस्य स्वस्य च खरूपं निरूपयन् बन्धूनां दुःखं विस्मयं चाकरोत् । ततश्चिरं द्रविणव्ययेन जिनशासनोन्नतिं कुर्वन्निरुपमकारुण्यरसं पोषयंस्तपःशीलभावनाभिः पुण्यमर्जयित्वा सुरश्रियमासाद्यान्यदायुः शेषे वर्त्तमाने गुरूनपृच्छत्-भगवन्मनुष्यभवे कथं मे बोधिवीजावाप्तिर्भवत्री १, गुरवो जगदुः श्रीहस्तिनापुरे सूरनरराजसुनुर्जयो नाम त्वं भविष्यसि तत्र चित्रावलोकनान्मित्रैः सह मेलेन प्रबोधो भविष्यति, तच्छ्रुत्वा स देवः खप्ने सूरसेननृपमादिश्य भित्तौ पूर्वभववृत्तान्तं लेखितवान् सोऽहं शङ्खजीवः एते च त्रयोऽपि मे सुहृदः, अतश्चित्रदर्शनान्मोहः प्रबोधश्चास्माकमजनि । एवं समित्रस्य जयस्य राज्ञश्चरित्रमाकर्णयतामनेकलोकानां चित्तेषु करुणामृतसागर उज्जजागार । ते चावगतधर्मतत्त्वाचेत्याद्युद्धरणं पञ्चपरमेष्ठिमहामत्रस्मरणममारिघोषणं च कारयन्तः सुरवरलीलया सुखान्यनुभवन्तः परस्परं प्रीतिभाजः तिष्ठन्ति स्म । अथ जयनृपः सद्गु Jain Education International For Private & Personal Use Only स०टी० ॥१८६॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy