________________
सम्य०
यद्गृहारामे, मलवत्तं प्लवङ्गमम् ॥ १९॥ ततः सा वानरी जातमात्रमादाय तं कपिम् । स्माह मे गूढगर्भायाः, स० टी० समभूत्प्रसवोऽधुना ॥२०॥ स्तन्यं न साम्प्रतं ताग, क्षीयते तद्दि(द्वि)ना त्वयम् । इत्युक्त्वा च वयस्याभिः, शिशुं स्तन्यमपाययत् ॥ २१॥ युगलम् ॥ तत्रैव भवनारामे, पुनरागत्य सा कपी । रुदती करुणं दृष्ट्वा, पद्मश्रियमभाषत ॥ २२॥
मा रुदः सखि ? महात्ती, शृणु स्वार्थ मयैव हि । वन्ध्ययातनः सूनुरुदपाधत स त्वयि ॥२३॥ साम्प्रतं मूलिकामन्यां । निरनन्दनदायिनीम् । आदत्खान न कर्त्तव्यः, संशयोऽहंदिरीव हि ॥ २४ ॥ पुनस्तद्वाचि विश्वस्ता, प्रशस्ता हि वणिप्रिया। पूर्ववन् मूलिकापानादसूत सुतमुत्तमम् ॥ २५ ॥ विशालबुद्धिरानन्दादतुच्छोत्सवपूर्वकम् । आरामनन्दन इति, बालकस्याभिधां व्यधात् ॥ २६ ॥ क्रमेण पाल्यमानः स, धात्रीभिद्धिमासदत् । सिच्यमानोऽम्भसाराममालिकाभिरिवांहिपः ॥ २७ ॥ उपाध्यायादधीतानां, कलानां स्पर्द्धया किल । स यौवनश्रियाऽश्रायि, राजहंस्येव भानसम् ॥ २८ ॥ पितृभ्यां कारितातुच्छमहोत्सवपुरस्सरम् । कन्यां पद्मावती पर्यणयत्स धरणेन्द्रवत् ॥ २९॥ आरामसूस्तया साई, सुजन् भोगानभङ्गुरान्। समयं व्यतिचक्राम, यथा शच्या शचीवरः ॥३०॥ सुखामिनेव मधुना, नन्दितां सकलां प्रजाम् । अथ व्यथयितुं प्राप्तो, भीष्मो ग्रीष्मः कुमत्रिवत् ॥३१॥ तस्मिन्नवसरे सूरे, ललाटतपताङ्गते । नर्मदाजलकेल्यथ, वनसूः सप्रियो ययौ ॥३२॥ तयोः कुर्वाणयोरिक्रीडां पद्मावती ततः। तरत्सरिजलेऽपश्यद्धंसवत्पुष्पकञ्चकम् ॥३३॥ ऊचेच नाथ ! पश्येदं, वासयनर्मदाजलम् । कथं स्रोतोऽन्तरे याति? प्रसून-11
CARRORSCAMERASACROSAR
REvemmmmaADHLOREDIRECENSE
Jain Education intémational
For Privale & Personal Use Only
I
wainelibrary.org