SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २-ACCARROR-CRr लनिवासिनः । चत्वारः सोदरा आसन्नुपाया इव नैगमाः ॥ ४ ॥ आद्यो विमलवुयाह्वो, द्वितीयो बुद्धिसागरः । ताीयीकः सुवुद्धिस्तु, तुर्यो विशालबुद्धिकः ॥ ५ ॥ विशालबुद्धिनाम्नस्तु, खप्राणेभ्योऽप्यतिप्रिया । वक्रतर्जितपद्मश्रीः, पद्मश्रीरजनि प्रिया ॥६॥ साऽन्येधुज्येष्ठपत्नीनां, सुतानां प्रतिवत्सरम् । वीक्ष्य जन्मविवाहादिमहादेवमचिन्तयत् ॥ ७॥ एतावहमधन्यास्मि, यस्या नैकोऽपि नन्दनः । येन मे मन्दभाग्यायाः, पूर्यन्ते हि मनोरथाः ॥८॥ अतस्तनूभवाभावदूयमानमनाः सदा। गृहोपवनिकां गत्वा, पाश्रीररुदत्तराम् ॥९॥ मुदतीं रुदतीमेत्य, कदाचित्कापि वानरी । तदुःखदुखितेषाख्यकिमर्थ सखि ! रोदिषि ? ॥ १०॥ पद्मश्रीरपि तां स्माह, सखीन्दुप्र-18 तिमामिव । बन्ध्याभिधः कलङ्को मां, सकलामपि बाधते ॥ ११॥ ततः सातकारुण्या, महारण्यात् महौषधीम्।। आनीय वानरी तस्यै, वितीर्येवमयोचत ॥ १२॥ सख्यमुप्यां महोषध्यामार्तवस्त्रानवासरे। नीरेण पिष्ट्वा पीतायां, भावी ते गर्भसम्भवः ॥ १३॥ पद्मश्रीः माह पुत्रो मे, यदि भावी त्वदौषधात् । तदा तुभ्यं प्रदास्यामि, हारं नवसरं सखि! ॥ १४ ॥ कथं नरगिरा वक्षीत्युक्ता पद्मश्रियाऽथ सा। वानरी माह वानर्या, विद्ययैवानवद्यया ॥१५॥ अथैत्य सम्म पद्मश्रीः, सानन्दा सानवासरे । औषधीमपिबद्धारासुधामिव सुधाशनी ॥१६॥ तत्प्रभावभवद्गर्भा, सम्पूर्णेषु नदिनेषु सा। सुषुवे वानरं दुःखादहो?? विधिविजम्भितम् ॥१७॥ सा सूतिकारिका वक्त्राच्छत्वा शाखामृगं| सुतम् । दुःखेन मूर्छिता भूम्यां, पपात च्छिन्नवल्लिवत् ॥ १८ ॥ शीतोपचारात्सातसंज्ञाहोदैववादिनी । साऽत्याज RECER----CARSHA JainEducation indrajal For Privale & Personal Use Only ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy