SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सम्यक दियरं अनिस्स स०टी० उक्तञ्च, चैत्यसाधूना सामnewzsamananera R-RSSCRMER निस्सकडं जं गच्छस्स सन्तियं ३ तदियरं अनिस्सकडं ४ । सिद्धाययणञ्च ५ इमं, चेइयपणगं विणिहिटुं॥३॥" सम्यग्दर्शनज्ञानचारित्रैः परमं पदं साधयन्तीति साधवः, उक्तञ्च,-"दशविधयतिधर्मरताः, समवगणितशत्रुमित्रतृणमणयः। जीवादितत्त्वविज्ञास्तीर्थकरैः साधवः प्रोक्ताः॥१॥” एतेषां जिनचैत्यसाधूनां द्रव्यभावाभ्यां यत्पूजनं यथार्हमभ्यहणं तत्र उद्युक्तः सावधानः, यत एतदर्चकस्य भविकस्य भवेत्सफलं जन्म, तथाचोक्तम्-"जिनचलणबिणनिचलचित्तह, अणुदिणु दाणु सुपत्तिहिं दितह । धन्नह गिहवासेवि वसन्तह, सहलं जम्मु होइ सुकयत्थह ॥१॥" एवंविधो यो जीवः “आयारत्ति" आचरणमाचारः शुभक्रियाव्यापारस्तं, 'अट्ठभेयन्ति' अष्टौ अष्टसङ्ख्या निःशङ्कितनिसष्कासितनिर्विचिकित्साऽमूढदृष्टयुपबृंहणास्थिरीकरणवात्सल्यप्रभावनारूपा भेदाः प्रकारा यस्य तं, पालयति सम्यगारामाधयति, तस्य सम्यक्त्वं सहेवगुरुधर्मपरिज्ञानरूपं भवतीति गाथार्थः ॥३॥ यद्यपि अत्र प्रकरणे प्रकरणकृता न दृष्टान्ताः सूचिताः, तथाप्यस्याभिरर्थनार्थ भव्यजनानुग्रहार्थं च यथायोगं निदर्शनानि दर्शयिष्यन्ते, तत्रादौ सम्यक्त्वशुद्धिविषये आरामनन्दनकथा कथ्यते-तथाहि इहैव जम्बूद्वीपाख्य, द्वीपेऽर्धशशिसन्निभम् । अस्ति श्रीभरतक्षेत्रं भालबद्भमृगीदृशः ॥ १॥ तत्र लक्ष्म्या इव क्रीडागारं लक्ष्मीपुरं पुरम् । यत्रान्तर्बहिरु/पु, पुन्नागाः सन्ति सत्फलाः॥२॥ तत्रासीत्रासितारातिविक्रमो विक्रमो नृपः । यत्प्रतापजितोऽद्यापि, सविता सेवते नमः ॥ ३ ॥ तस्य प्रसादप्रासादनिर्विवाद C ॥५॥ । Hamn Education janal For Privale & Personal Use Only Adhiainelibrary.org -
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy