________________
Jain Educatio
नाभिग्रहिकाभिनिवेशिक सांशयिकाऽनाभोगिकभेदैः पञ्चधा, यदुक्तम् — “आभिग्गहियं अणभिग्गहियं तह अभिनिवेसियं चेव । संसइयमणाभोगं, मिच्छत्तं पञ्चहा होइ ॥ १ ॥ अभिग्गहियं किल दीक्खियाण अणभिग्गहियं च इयराण । गुट्टामाहिलमाईण, तं अभिनिवेसियं जाण ॥ २ ॥ संसइयं मिच्छत्तं जा संका जिणवरस्स तत्तेसु । विगलिन्दियाण जं पुण, तमणाभोगं तु निद्दिहं ॥ ३ ॥ अतोऽनेन व्यामूढमना जीवो रागद्वेषमोहोपद्रुतानपि कुदेवान् देवत्वेनाभ्युपगच्छति, बहुविधपरिग्रहारम्भसंरम्भाम्भोधिमध्यमन्नानपि कुगुरून् सुगुरुत्वेनाङ्गीकरोति, हिंसात्मक दुर्गदुर्गतिपातहेतुककु शास्त्रप्रणीतं कुधर्म्यमपि सद्धर्म्मत्वेनावगच्छति, यतः - "रागी देवो दोसी देवो मानी सुन्नपि देवो, मज्जे धम्मो से धम्मजीवहिंसाइ धम्मो । रत्ता मत्ता कन्तासत्ता जे गुरू तेवि पुज्जा, हा हा कटुं मुट्ठो लोओ अट्टम कुन्तो ॥ १॥" तदीदृशस्यानन्तसंसाराध्वपाथेयस्य परिहार एव श्रेयान्, अतो युक्तमेवाऽवोज्झितमिध्यात्व इति विशेपणम्, 'जिणचेइयत्ति', जयन्यन्तरङ्गाद्यरीनिति जिनास्तीर्थकृतः, ते चतुर्द्धा, नामस्थापनाद्रव्यभावभेदात्, यदुक्तमागमे - "नामजिणा जिणनामा, ठवणजिणा पुण जिदिपडिमाओ । दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था || १ || ” चैलानि चित्तसमाधिजनकानि जिनभवनानि तानि भक्तिमङ्गलनिश्राकृताऽनिश्राकृतशाश्वतभेदात्पञ्चविधानि यदागमः -- “भत्ति - मङ्गलचेइयनिस्सकडअनिस्सचेइए वावि । सासयचेय पञ्चगमुबटुं जिणवरिन्दे - हिं ॥ १ ॥ हिजिणपडिमाऍ भत्ति - चेइयं १ उत्तरघडियंमि २ । जिणबिम्बे मङ्गलचेइयं समयन्नृणो विन्ति ॥ २ ॥
For Private & Personal Use Only
jainelibrary.org