SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ LEOANGRECORECOMCUREMED प्रत्यनीको महात्मनाम् । मनो दुर्विनयाम्भोधौ, कुयादोवदनास्थितः ॥४३॥ सोऽनुशिष्टः शिष्ट इवान्यदा गणधरोत्तमैः । विनयं कुरु वत्स! त्वं, स हि श्रेयस्करो नृणाम् ॥ ४४ ॥ उक्तं च-"विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥४५॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ ४६॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥४७॥" किञ्च-"मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुर्विति साहा । साहप्पसाहा विरुहंति पत्ता, तओवि पुष्पं च फलं रसोय ॥४८॥ एवं धम्मस्स विणओ, मूलं परमो से मुक्खो । जेण कित्तिं सुर्य सिद्धिं, निस्सेसं चाभिगच्छइ ॥४९॥ इत्थं वैनयिकीशिक्षाऽमृतसिक्तोऽपि पाप्मनः। चित्रं जज्वाल कोपाग्निर्मनःशकटिकान्तरे ॥ ५० ॥ शूकलाश्व इवात्यन्तं, तस्मिन् शिक्षाकशाहतिः। द्वेषपोषाय सञ्जज्ञे, प्रत्युतापायशालिनि ॥५१॥ अकृत्येषु प्रसक्तोऽयमे-18 कदा मुनिसत्तमैः। नोदितो दुष्टदन्तीव, निहन्तुं तानधावत ॥५२॥ मच्छिद्रान्वेषिभिरलं, दुर्जनैरिव साधुभिः । पीड्येऽहमेभिरेषां तन्मारणाय यतेतराम् ॥ ५३॥ स क्षुद्रः पुण्यपापत्वनिरपेक्षो विपक्षवत् । विषं तालपुटं। नीरघटे तन्मृतयेऽक्षिपत् ॥५४॥ खयं भयात्पलायिष्ट, सोऽशिष्टानां शिरोमणिः। अहो नरकपान्थानामीदृगेव भवेन्मतिः ॥ ५५ ॥ साधवस्तत्परीभोग, कुर्वाणा निर्मलाशयाः । गच्छानुरक्तया देव्या, जनन्येव Jain Educationa tional For Private &Personal use Only Paw.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy