SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सम्य ॥६९॥ CAREERA%A9 निवारिताः ॥ ५६ ॥ काप्यरण्यान्तरे भ्राम्यन् , सोऽप्यपायसमाकुले । क्षुधापिपासाशीतोष्णवेदनातङ्कबाधितः । स० टी० ॥ ५७ ॥ दावानलज्वलज्ज्वालाज्वलिताशेषविग्रहः । विपद्य रौद्रध्यानेन, सप्तमं नरकं ययौ ॥५८॥ युग्मम् । सुतीव्रतरवज्रोग्रकण्टकाग्रविभेदजम् । आतिथ्यं तत्र जग्राह, स ग्राह इव बैडिशम् ॥ ५९॥ ततो मत्स्यादितिहार्यक्षुत्पद्योत्पद्य महापदः । नरके बहुशोऽभुत, तादृशामुचितं ह्यदः ॥६०॥ भ्रामं भ्रामं भवान् भूरि, कृत्वा बालतपांसि सः । अकामनिर्जरोत्पन्नकिञ्चित्तत्कर्मलाघवः ॥६१॥ धनदक्षोणिपालस्य, भुवनाभिधनन्दनः । अतिमात्रं स्नेहपात्रं, पित्रोरजनि सम्प्रति ॥ ६२॥ सन्दानितकम् । ऋषिघातपरिणामाद्यत् कुकर्मार्जितं पुरा । तद्भुक्तशेषादेषोऽद्य, दुर्दशामाप्तवानिमाम् ॥ ६३॥ कण्ठीरवेण तवृत्तं, श्रुत्वा भीतेन केवली । पृष्टः प्रभो! कथमपि, नीरुगेष भविष्यति? ॥ ६४ ॥ ज्ञान्यपि स्माह कर्मास्य, क्षीणप्रायमतोऽधुना,। मुच्यमानव्यथोऽत्रैष,8॥ नीरुग्भावी सुनिश्चितम् ॥६५॥ इति सूविचः कर्णावतंसीकृत्य सैनिकाः । सैन्यं गता गतप्रायमहात्ति ददृशुश्च तम् ।। ६६ ॥ मत्रिमुख्यमहादर्तानिनो पचनामृतैः । सिक्तो युक्तं स चैतन्यं, भेजे मोहोदयक्षयात् ॥ ६७॥ विज्ञो विज्ञाय तदृत्तं, खमेभ्यः पूर्वजम्मनः। भीतो हृष्टश्च तं नन्तुं, भूपभूरगमद्रयात् ॥ ६८ ॥ कुमारः|| ॥६९॥ शेखरस्फारक्षरत्कुसुमराजिभिः। श्रीसूरेश्चरणाम्भोजमभ्ययेति व्यजिज्ञपत् ॥ ६९ ॥ जातजातिस्मृतिः स्फीतपा-18 तकातङ्कतः कथम् ? | उन्मुच्येऽहं विभो! पाशवन्धबद्धकुरङ्गवत् ॥ ७॥सूरिः माह महाभाग!, जिनदीक्षाऽसिना| Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy