SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सम्ब० स.टी. ॥१३॥ ॥ २२९ ॥ परं कुरु करे शस्त्रमभीष्टं या स्मरास्मरम् । मम क्रोधानले भस्मी-भावं प्राप्स्यसि निश्चितम् ॥ २३०॥ इति तेनोक्त आराम-सुतस्तं प्रत्यधावत । वैतालपातमास्खल्य, तदङ्गे प्रविवेश च ॥ २३१ ॥ तेनोदमुष्टिघातै-11 राहत्याहत्य मर्मणि । पातितो भुवि वेतालः, सिद्धस्तेऽस्मीति तं जगौ ॥ २३२ ॥ तन्मुक्तस्तमथो नत्वा, स वेताली व्यजिज्ञपत् । दासस्तेऽस्मि गुणक्रीतो, वद तत्ति करोम्यहम् ? ॥ २३३ ॥ वनजः माह वेताल,! यदा त्वां संस्मराम्यहम् । तदागत्य त्वया कार्य, साहाय्यं मम निश्चितम् ॥ २३४ ॥ तथेति प्रतिपद्यायं, नत्वाऽदृश्योऽभवत्पुनः ।। तमेत्यास इव क्षिप्रं, रहस्येवमवोचत ॥ २३५ ॥ पापिनो योगिनो वाचा, यदि भ्रान्ता हुताशनम् । तदा खसिद्धये क्षेप्ता, त्यामग्नौ दाम्भिकः स हि ॥ २३६ ॥ एवमुक्त्वा च नत्वा च, वेतालः खालयं ययौ । साहसी साधकोपान्ते, वनसूरपि तस्थिवान् ॥२३७॥ अथागाद्योगिनाऽऽकृष्टा, मन्त्राधिष्ठातृदेवता। ऊचे चातःपरं किं ते, कुर्वे ? योगिन् ! समादिश ॥२३८॥ योग्यपि स्माह हे ! देवि, साध्यः सौवर्णपूरुषः । यः कुण्डाग्नौ प्रवेष्टाऽत्र, स भावी काञ्चनः पुमान् ॥ २३९ ॥ इत्युक्त्वाज्यच्छटां क्षिप्त्वा, वह्नौ देवी ययौ ततः । शिखां वनभुवो मूर्ध्नि, प्रबबन्ध स योग्यपि ॥२४॥ युग्मम् । चर्चयामास तस्याहं, रक्तचन्दनवैः । कण्ठेऽक्षप्सीत्तथा रक्त-करवीरस्य मालिकाम् ॥ २४१ ॥ भद्राग्निं परितो भ्राम्येत्याख्यच्चारामनन्दनम् । त्वत्प्रभावाद्यथा विद्या, मम सिध्यति सात्त्विक ! ॥ २४२ ॥ ततो वनसुतः ॥१३॥ खान्ते, वेतालवचसः स्मरन् । परमेष्ठिनमस्कार, चाभ्रमत्परितो ऽनलम् ॥ २४३॥ तं जिघृक्षुश्छलात्पृष्ठ-विलग्नो Jan Education Interational For Private &Personal use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy