SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ECAAAA योग्यपि भ्रमन् । कथञ्चिदग्निकुण्डान्तः, समुत्पाट्याक्षिपत् कुधीः॥२४४॥ उत्प्लुत्य वह्नितो देह-लाघवाद्वननन्दनः। दोभ्या योगिनमादायाग्निकुण्डान्तरपातयत् ॥ २४५ ॥ तत्र दग्धवपुर्योगी, जातः वर्णपुमांश्च तम् । वनभूस्त्वस्पृहो भूमौ, निखाय पुरतोऽचलत् ॥ २४६॥ याम्यां दिश्यथ गच्छन् स, योगिनीनां प्रजल्पितम् । इत्यश्रौषीद्धलास्तत्र, विलम्बो वः किमत्यभूत् ॥ २४७॥ ता अपि स्वामिनी नत्वा, प्रोचुभीता इब क्षणम् । अत्र नो विक-18 थाश्राव-चापल्यमपराध्यति ॥ २४८ ॥ योगिनीः खामिनी स्माह, काश्च ता विकथाः श्रुताः । ताः प्रोचुः श्रूयतां कृत्वा, प्रसादं परमेश्वरि ? ॥ २४९ ॥ मानदण्ड इव क्षोण्या, वैतात्यो भरते गिरिः । तत्रास्ति दक्षिणश्रेण्यां, नगरी मङ्गलावती ॥ २५० ॥ विद्युन्माल्यभिधस्तत्र, खेचरेन्द्रोऽन्यदा तु सः । अष्टापदगिरि गच्छन् , सम्प्राप्तो हीपुरं पुरम् ॥ २५१॥ तत्रारामे सखीयुक्तां, जलक्रीडां वितन्वतीम् । महेन्द्रनृपते यां, सोऽद्राक्षीद्रतिसुन्दरीम् ॥ २५२ ॥ खैरचेष्टितमेतस्याः, कुर्वे प्राघूर्णकं दृशोः । इति शाखिशिखायां स, विद्याभृन्निभृतं स्थितः ॥ २५३॥ साऽथ राजप्रिया प्रोचे, क्षेमङ्करि ! मम प्रियः । कुतोऽपि कञ्चकं पौष्प्यं, दुरापं प्राप्तवान्नवा? ॥२५४॥ ततःक्षेमङ्करी |स्माह, देवि! त्वद्भाग्ययोगतः । कञ्चकं त्वत्प्रियः प्राप, पद्मेश इव कौस्तुभम् ॥२५५॥ सा स्माह तत्कथं प्राप्तं?, वदेति 8 मम कौतुकम्। सख्यूचे विदधुश्चौराश्चौर्य त्वत्पुण्यतः पुरे ॥ २५६ ॥ ते बवा नगरारक्षरानीता उपभूमिपम् । नागरा ४ अपि तान् दृष्ट्वा, नृपायेदं व्यजिज्ञपन् ॥ २५७ ॥ एतैरेव हि राजेन्द्र ! लुट्यन्ते प्रत्यहं गृहाः । अतः सम्भाव्यते Jain Education a l For Privale & Personal Use Only anelbrary og P
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy