SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सम्यक स०टी० ॥१४॥ अमीषां, गेहेष्वस्मद्धनादिकम् ॥ २५८ ॥ तद्वेश्मभ्योऽथ सर्वखमानाय्य न्यायवान्नृपः । यद्यस्य वस्तु तत्तस्यादाबाद धर्मोऽयमेव हि ॥ २५९ ॥ ततो लोभात्पुरारक्षश्चौरवेश्मानि शोधयन् । अवाप कञ्चकं देवि?, गन्धप्रीणितनासिकम् । ॥ २६० ॥ स तदानीय भूपाय, ददौ तेनाऽपि वीक्ष्य तत् । आनन्दितहृदा तुभ्यं, प्रेषि प्रेमेव मूर्तिमत् ॥२६१॥ अन्तःपुरपुरन्ध्रीणां, पश्यन्तीनामपि प्रियः । यन्मे औपीत्तदित्येषा, खोत्कर्षान्न ममौ तनौ ॥ २६२ ॥ तामादिक्षच हे हों, तदानीय ममार्पय । परिधाय यथास्थाने, भर्नुरर्धासनं श्रये ॥ २६३ ॥ क्षेमङ्करी तमादाय, यावदायाति गेहतः । तावत्तद्धस्ततोऽहात्किञ्चकं स खगेश्वरः ॥२६४ ॥ दृष्ट्वा स प्रमना जज्ञे, यहत्त्वैतन्निजप्रियाम् । रुष्टां सन्तोपयिष्यामि, करिष्ये च वशंवदाम् ॥ २६५ ॥ इति सञ्चिन्त्य विद्याभृद्गत्वा वेश्मनि कञ्चकम् । यावदित्सुरभूत्पत्त्य, तावत्तस्यापरा प्रिया ॥ २६६ ॥ ज्ञात्वा कञ्चकमानीतं, दास्या व्यज्ञपयत्प्रियम् । प्रवक्ष्यामि चिता नूनं, नैनं चेन्मेऽर्पयिष्यसि ॥ २६७ ॥ प्रियायाः प्रार्थनामेनां, श्रुत्वा विद्याधराधिपः । भग्नपोत इवापप्तवापरक्षारवारिधौ ॥ २६८ ॥ परस्परं जिघृक्ष द्वे; सपत्यो पुष्पकञ्चकम् । वार्यमाणे प्रियेणान्यैरपि नो तस्थतुस्तराम् ॥ २६९ ॥ न भोजनं न शयनं,8 कुर्वाणे तद्हेच्छया। विद्याधरः प्रिये वीक्ष्य, चिन्ताचिंत्तो व्यचिन्तयत् ॥२७॥ दास्ये कञ्चकमेकस्यै, तदाऽन्याऽसून् विमोक्ष्यति । अयञ्च मत्कृतोऽनर्थो, भावी दुर्यशसा सह ॥ २७१ ॥ तदहं क्वापि मुक्त्वैनं, यामीति कृतनिश्चयः १ ग्रहान्त: प्र. २ चिन्ताचान्तः प्र. ॥१४॥ Jan Education Interational For Prvale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy