________________
तब्भक्खणत्थं तिक्खकंटया विश्छुया मुक्का । मुणिणावि तचूण्णणकरा अइतिक्खचंचूणो सिहंडिणो संमुहं पेसिया। तओ जिणसासणपञ्चणीएण तेण तद्दसणपवणा फारफुकारवियारभीसणा विसहरगणा पउंजिया, मुणिणावि तब्भक्खणकए निसियदसणुद्धरा नउलपरम्परा पेसिया । तओ भिउडीभीसणभालवटेण तेण तग्घायणत्थं कयंतविदूसया मूसया पणुलिया, साहुणावि ते अइकरालेहिन्तो बिरालेहिन्तो मुसुमूराविया। तओ कुदिष्टिणा तब्भयवियारणथमुत्तुङ्गकुडिलनिसियग्गसिङ्गा कुरङ्गा पयडीकया, अणगारेणावि तविणासणपवीणा पसारिआणणा घुरघुरन्ता सिग्धं वग्घा विउविआ । तओ पावेण तप्पडिकूला अइकरालदसणमालाविलोललोला कोला पयडिआ, मुणिपञ्चाणणेणावि
पसारियाणणे पञ्चाणणे निम्मिऊण ते खण्डीकारिया। तओ पासण्डिणा तक्खण्डणपण्डियाणं वायसाण सिन्नं पणुन्नं, है जइणावि तबिग्घनिग्घायणत्थं घोरघुक्कारक्खेवहरियदसदिसिमुहा (नु!) भूयसमूहा निउंजिया । तओ दुटुज्झवसाएण
धिजाइएण निविडकडुचञ्चपुडतडपाडियपडिवक्खवक्खं सउणिलक्खं सज्जीकयं, समणेणावि तब्भयविहण्डणअइस| मत्थं सेणसत्थं वित्थारियं । तओ पओसदूसियमाणसेण उण्हनिसासे विमुञ्चन्तेण अत्ताणं विजियन्ति मन्नन्तण सियभिक्खुनिग्घायणत्थं खरखुरप्पहारखणियखोणिमण्डला खरमहिला सजिया, निग्गन्थेणावि गुरुपसाईकयरओहरणेण सा मत्थए ताडिया रोसभरभरियहियया तस्स परिवायगस्स सीसे मुत्तपुरीसे काऊण सव्वेसिपि रायाइलोयाणं पिक्खंताणं भयत्तट्ठा नट्ठा । तओ परिव्वायगो लोएहिं खिसिजमाणो जयइ जयइ जिणसासणंति पसंसन्तेणं राइणा
Jaim EducatiorD Eional
For Privale & Personal Use Only
Objainelibrary.org
AN