SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ स०टी० ॥३०॥ विस परिव्वायगो सविसयाओ निवासिओ, अह समुवलद्धविजयपत्तो रोहगुत्तो सिरिगुत्तायरियाणं पासे तं जह- ट्रियं आलोयन्तो गुरुहिं वुत्तो, वच्छ ! उद्यन्तेणं तए किं न जम्पियं? जं जिणमए जीवाजीवरूवे दुवे रासी परूविए, मया उण परवाइविजयनिमित्तं मिच्छारूवं जीवाजीवनोजीवरूवं रासित्तयं पण्णवियं, तत्थ मे मिच्छामिदुक्कडन्ति । ता अहुणावि तत्थ गंतूण साहसु, सो नेच्छइ, जओ मए चउरङ्गाए रायसहाए एस अत्थो ठाविओ तत्थ इह(एव)मन्नहाभणंतस्स ओहावणा मे महई उप्पजइ । तओ पुणो पुणो गुरूहि सासिओ आसुरुत्तोरोहगुत्तो पडिभणइ-को इत्थदोसो ? जहट्ठियत्थपरूवणेणं । गुरूहि भणियं-एवं जिणसासणस्स आसायणा कया होइ । तओ सो कुग्गहग्गहिओ गुरूहि सह विवइउं लग्गो। अह आयरियावि रायसहाए गंतूण भणन्ति, अम्ह सीसेण उस्सुत्तो वुत्तो, जओ जीवाजीवरूवं रासिजुयलमत्थि, न नोजीवरूवो रासी अत्थि, इय सुच्चा परोहंतरोसङ्घरो रोहगुत्तोवि तत्थागन्तूण सूरिहिं सद्धिं विवइउं सज्जीभूओ, एवं विवयमाणाणं गुरुसीसाणमेगदिणंव छ मासा वइकन्ता, अह रष्णा सूरिणो विण्णत्तातुम्हाण वायाओ अम्हाणं सव्वाइं रायकज्जाइं सीयन्ति, अणिट्ठिया एसा वायगुट्ठी न तुहि जणेइ, तओ सूरीहिं वजरियं-महाराय ! निरत्थयमेव एस इत्तियं कालं धरिओ, गोसे उण एयं वाएण मुसियसव्वस्सं करिस्सामो, जयपत्तं च गहिस्सामो । तओ गुरुसीसा वसहिं गया । पभाए उण ते दोवि गुरुसीसा रायसहंगया। तत्थ सूरिणो रायं भणन्ति, अम्हाणं परिक्खा कुत्तियावणे किजउ, जओ तत्थ सव्वाणि वत्थूणि विजमाणाणि भवन्ति, इत्थंतरे ॥३०॥ Jan Educati onal For Privale & Personal use only R ajainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy