________________
पत्थिवपञ्चक्खं सूरिहिं सासणदेवी पयडिया भासिया य, जीवेऽजीवे य पयत्थे आणिऊण दंसेहि, तओ सावि जीवे अजीवे य पयत्थे दंसेइ, नोजी उण कत्थवि न संतित्ति भणंती सासणदेवी तिरोहूया। तओ इच्चाइयाहिं चउयालीसाहियसयमियाहिं आवस्सयमहागंथविवरणपवंचियाहिं पुच्छाहिं सूरिहिं निरुत्तरीको रोहगुत्तो, तओ जय जय (जयइ जयइ) सिरिवद्धमाणसामित्ति उग्घोसंतेण चउविहसिरिसमणसंघेण जिणभवणेसु पभूया पभावणा कया, जंच रुडेहिं गुरुहिं तस्स कुसीसस्स सीसे खेलमत्तयरक्खा पखित्ताऽऽसी, तं चेवायरंतो सो गच्छाओ निवासिओ, तओ सो दुरप्पा वेसेसियसुत्ताणि काऊण उलूयगुत्तत्तणओ उलूय एसत्ति जणेहिं भणिजंतो वद्धमाणसामिनिवाणाओ चउयालीसाहियपंचसए वरिसे वइते छट्ठो निण्हवो रोहगुत्तो जाओ-इच्चाइयाणं चुयदंसणाणं, कुदेसणा कन्नपहं गयावि । कुणेइ सम्मत्तमलीमसत्तं, अओ विवजिज इमं सिवत्थी ॥१॥ व्याख्याता व्यापन्नादिविषये रोहगुप्तकथा ॥११॥ । श्रद्धानस्य तृतीयं व्यापन्नादिरूपं भेदमुक्त्वा चतुर्थं कुदर्शनदेशनापरिहाररूपं भेदमाहहै. मोहिज्जइ मंदमई, कुदिद्विवयणेहि गुविलडंडेहिं । दूरेण वज्जियव्वा, तेण इमे सुद्धबुद्धीहिं॥ १२ ॥ ___ व्याख्या-"कुदिट्ठी"ति कुत्सिता दृष्टिदर्शनं येषां ते कुदृष्टयः-त्रिषष्टयधिकत्रिशतीसङ्ख्याः पाखण्डिनः, यदागमःअसियसयं किरियाणं, अकिरियवाईण होई चुलसीई। अन्नाणिय सत्तट्ठी, वेणइयाणं च बत्तीसं ॥१॥ एतत्सङ्ख्योत्पत्तिस्त्वियं-अशीत्यधिकं शतं क्रियावादिनाम्, तथाच-न कर्तारमन्तरेण क्रिया पुण्यवन्धादिलक्षणा भवति, तत
Ham Education
For Privale & Personal Use Only
(adjainelibrary.org