SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सम्यक दिएवं परिज्ञायात्मसमवायिनी क्रियां वदन्ति तच्छीलाच ये ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिल-18 स० टी. क्षणा अमुनोपायेनाशीत्यधिकशतसङ्ख्या ज्ञेयाः, जीवाऽजीवाश्रवबन्धसंवरनिर्जरापुण्यपापमोक्षरूपान्नव पदार्थान् ॥३१॥ परिपाट्या विन्यस्य स्वपरभेदाभ्यां गुणयित्वा नित्यानित्याभ्यां च समुण्य ततः कालेश्वरात्मनियतिखभावभेदैः पञ्चभिर्गुणिता जाता अशीत्यधिकशतं भेदाः । अक्रियावादिनां स्वरूपमाह-न कस्यचित्प्रतिक्षणमनवस्थितस्य पदार्थस्य क्रिया सम्भवति, उत्पत्त्यनन्तरं विनाशादिति वादिनः, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन। चतुरशीतिसंख्या द्रष्टव्याः, पुण्यापुण्यरहिततत्त्वसप्तकं खपरभेदाभ्यां गुणितं जाताश्चतुर्दश, ते च कालेश्वरात्मनियतिखभावयदृच्छाभेदैः पडिर्गुणिता जाताश्चतुरशीतिभेदाः अक्रियावादिनाम् । अज्ञानवादिना खरूपमाह-ज्ञाने सत्यभिनिवेशसम्भवात् (वः) तस्मादज्ञानमेव मुमुक्षुणा मुक्तये अभ्युपगन्तव्यं, न ज्ञानमिति, तद्भेदानाह-जीवादिनवतत्त्वानि सत्त्वासत्त्वसदसत्त्वावाच्यत्वसदवाच्यत्वासदवाच्यत्वसदसदवाच्यत्वभेदसप्तकेन गुणितानि जातास्त्रिपष्टिः भेदाः, सती १ असती २ सदसती ३ अवक्तव्या ४ भावानामुत्पत्तिरितिचतुष्टययोगात्सप्तपष्टिर्भेदाः, एताः को वेत्ति? एताभिाताभिः किं ? इत्यज्ञानता। वैनयिकानाह-विनयेन चरन्तीति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः, तद्भेदाःसुरनृपयतिज्ञातिस्थविराधममातृपितृरूपा अष्टौ भेदाः, ते च मनोवाकायदानभेदैश्चतुर्भिर्गुणिता द्वात्रिंशद्भेदा भवन्ति । एवंरूपाः स्याद्वादमद्रानलङ्कतत्वादेकैकनयमतावलम्बिनो मिथ्या-15 MACANCERR CRENCRESCR-CLASAX Jan Education International For Private &Personal use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy