SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ CSCAM दृशः, तत्प्रणीतैर्वचनैः, अथवा वाल्मीकव्यासग्रथिते रामायणभारताद्यसत्यप्रलापप्रायैः शास्त्रैः, 'गुपिलढण्डैः' गहनतरदम्भसंरम्भप्रतिपादनप्रवीणैः 'मन्दमतिः' प्राणी अज्ञातजिनागमो मोहमापद्यते इति प्रमुखते, भक्षितहत्पूर इव हृदयं तु मुह्यते, तेन' हेतुना मिथ्यादृशः'शुद्धबुद्धिभिः सम्यग्दर्शननिर्मलीकृतमतिभिः, दूरेण वर्जनीयाः'सर्वथा तत्सङ्गः परित्याज्य एवेति गाथार्थः ॥१२॥ एतदर्थसत्यापनार्थ वैश्रमणश्रेष्ठिदृष्टान्तो मूलदेवादिपञ्चधूर्त्तखरूपोपलक्षितः प्रतन्यते, तथाहि समस्ति भारत वर्षे, हर्षोत्कर्षकरे सताम् । श्रीअवन्त्यायो देशो, लेशो यत्र न पाप्मनाम् ॥ १॥ खःपुरी-!! जयिनी तत्र, समस्त्युजयिनी पुरी। यां द्रष्टुमिव गीर्वाणा, निर्निमेषत्वमाश्रिताः॥२॥ तमालतालहिंतालरसालावलिमालितम् । तस्या उत्तरदिग्भागे, जीर्णोद्यानाभिधं वनम् ॥ ३॥ नन्दनायैरलं फल्गुफलैर्भाग्यफलं त्वहम् ।। नृत्यतीवेति यद्वातविधूतः पल्लवैः करैः ॥ ४ ॥ तत्रामात्रद्रुमेऽन्येधुर्वाचाला निकृतिव्रताः । भूयांसो भूरिदेशेभ्यः, समीयुधूर्तपुङ्गवाः ॥५॥ यैरवस्वापिनीप्राज्यरूपिणीमोहिनीमुखैः । धूपयोगाअनाद्यैश्च, दम्भैः कः को न वञ्चितः? ॥ ६॥ मूलदेवः कण्डरीक, एलाषाढः शशाह्वयः । खण्डापानाभिधा स्त्री च, तेषां पञ्चेश्वरा अमी ॥७॥ प्रत्येकं ते नृधूर्तानां, पञ्चशत्या परिवृताः । खण्डापाना किलैका तु, नारीपञ्चशतान्विता ॥ ८॥ वर्षाकालस्तदा प्रादुरासीन्निनाशिताऽऽतपः । प्रकाशयन् घनः खस्य, राज्यमेकातपत्रितम् ॥९॥ सप्ताहं वारिदेनाम्बुवृष्टिं विदधताऽधिकम् । बभूव वालजम्बालपिच्छलं क्षोणिमण्डलम् ॥ १० ॥ तदा धूर्ताः क्षुधाक्रान्ताः, शीतेन परिपीडिताः।।४।। Jain Educat D onal For Privale & Personal Use Only Wisejainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy