________________
सम्यक
॥३२॥
परस्परं वदन्ति स्म, को नो दाताऽद्य भोजनम् ? ॥ ११॥ जगाद मृलदेवोऽथ, खानुभूतं श्रुतं हि वा । यद्येन वृत्तं तत्तेन, स० टी० धूर्तानां कथ्यतां पुरः ॥ १२॥ यस्तन्न मन्यते तेषु, वचः सत्यतया पुनः । तेन देयं समग्राणां, धूर्तानामद्य भोजनम् । ॥ १३ ॥ श्रीभारतपुराणोक्तिरामायणनिरूपितैः । संवादिवचनैधूर्तीन् , प्रत्याययति नः पुनः ॥ १४ ॥ स धूर्तानां शिरोरत्नमददानोऽपि भोजनम् । इत्युक्त्वा मूलदेवोऽथ, प्रथमं तानभापत ॥ १५ ॥ मया तरुणभावे यदनुभूतं । महाधियः!। तदाकर्णयतोत्कर्णाः, कथ्यमानमिहाधुना ॥ १६ ॥ एकदा तरुणत्वेऽहमीहमानः सुखासिकाम् ।।
कमण्डलुच्छत्रपाणिः, स्कन्धविन्यस्तकम्बलः ॥ १७ ॥ दिधीर्घः वर्णदीधारां, प्रस्थितः स्कन्दमन्दिरम् । यावत्तावसन्मदोन्मत्तो, दन्ती प्रादुरभूत्पुरः॥ १८ ॥ युग्मम् । पर्जन्य इव गर्जन्तं, सिञ्चन्तं मां मदाम्बुभिः । अभ्यायान्तमिभं
पश्यन्नातङ्कव्याकुलोऽभवम् ॥ १९ ॥ एतस्मात्कथमात्मानं, कृतान्तात्कुपितादिव । नश्यामीति भयाऽऽवेशात्प्राविशं कुण्डिकान्तरे ॥ २०॥ मदभिन्नकटः सोऽपि, करटी प्रसरत्करः । ममानुपदिकः कुण्ड्यां, प्राविक्षन्नालकाऽध्वना ॥ २१ ॥ कुम्भी स कुम्भीनसवत्फूत्कारान् रोः सृजन् । मत्पृष्ठलग्नो भ्राम्यंश्च, षण्मासीं तत्र वञ्चितः ॥ २२ ॥131 ममैषोऽद्यापि नो पृष्ठं, मुञ्चतीति विचारवान् । ततोऽहं कुण्डिकाद्वारान्निरगां नरकादिव ॥२३॥ मत्पृष्ठे निःसरन्नेष, सिन्धुरोऽपि मदोद्धरः । कुण्डिकारन्ध्रसंलग्नपुच्छकेशोऽस्खलक्षणम् ॥ २४ ॥ ततः खर्गनदी नारीमिव पीनपयो-IN ॥३२॥ धराम् । दृष्ट्वा गोष्पदवत्तीवोऽध्यगां स्कन्दस्य मन्दिरम् ॥ २५ ॥ अवधूय क्षुधोदन्ये, षण्मासीं तत्र तिष्ठता । पतन्ती
Ham Education
tional
For Privale & Personal Use Only
F
rjainelibrary.org