________________
सम्य०
॥२९॥
तहावि जिणसासणस्स सव्वहा ओहावणा रक्खियब्वा, पभावणा (य) कायब्वा, अन्नहाऽणंतसंसारपडणदण्डो। तओ
स.टी. गुरूहि परिवायगविजापडिवक्खभूयाओ मउरी-नउली-बिराली-वग्धी-सिंही-उलूई-सेणीसन्नाओ सत्त विजाओ पढियसिद्धाओ, अन्नं च रओहरणमभिमन्तिऊण दाऊण भणियं च-जइया कोवि भयंकरो उवसग्गो उप्पजइ, तइया अणेण रओहरणेण ताडिओ सो पलयं गमिही, सक्कोवि एयप्पहारेण सग्गाओ दडउव्व खडहडिउं पडइ, अन्नस्स का वत्ता? । इय गुरुदत्ताओ विजाओ गहिय सो हरिसुप्फुल्लगलजुयलो, सिरिबलसिरिराइणो अत्थाणमण्डवं पविट्ठो, तस्स परिव्वायग(स्स)माणमलणत्थं, तत्थ वाइपडिवाइसब्भसहावइरूवाए चउरङ्गढिईए ठावियाए सहाए खुद्दमाणसो परिव्वायगो चिन्तिउं पउत्तो-अन्नमयपक्खेहिं गहिएहिं ममेस निग्गहिहिइ, तओ एयस्स चेव पक्खं कक्खीकरेमि, जेण जिणमुणिमेयं सुहेण विजिणेमि, तओ तेण परिवायगेण जीवअजीवपक्खरासिजुयलमङ्गीकयं । अणेण दुट्टेण अम्हाणं चेव पक्खं कक्खीकयन्ति चिन्तिय सो रोहगुत्तो अप्पडिहयपडिभुल्लासवसेण जीवअजीवनोजीवरासित्तयमङ्गीकरेइ, तत्थ चेयणलक्खणा जीवा एगिन्दियाइया, अचेयणा घडपडकडप्पमुहा अजीवा, चेयणाचेयणरूवा च्छिन्नपु-1 च्छाइया घिरोलीयाइया नोजीवा, एवं सग्गमचुपायालभेयओ लोगट्टिई वि हु तिविहा, अईयाणागयवट्टमाणभेयओ कालोवि तिविहो, आइमज्झावसाणभेयओ दण्डाइया वि सव्वे पयत्था तिविहत्ति ठावयंतेण तेण परिब्वायगो निरुत्तरी-18/॥२९॥ कओ, सयललोयसमक्खमेएण वाए अहं जिओ, अओ विजंतरेणऽवि एसो विजेयव्युत्ति विमंसिऊण तेण पुट्टसालेण
GACADRESSESGARCAMERCESS
Jan Education Interational
For Privale & Personal Use Only
wwwane brary.org