________________
Jain Education
"
वजुत्तो रोहगुत्तो नाम गामन्तराओ गुरुचरणवन्दणत्थं आगओऽन्तरजियाए पुरीए । तत्थ य एगो परिधायगो अहंकारविकारनडिओ । जम्बूद्दीवमज्झे मज्झसमो अन्नो वाई नत्थित्ति करधरियजम्बूयतरुसाहो । मा मे पभूयविज्जाहिं पुट्ठो फुट्टिहित्ति सुदिढलोहमयपट्टपिणद्धोयरो । तिहुयणेवि मह सरिसो कोवि उ कलाकलावकलिओ पुरिसो नत्थित्ति पडुपडहं नयरे उग्घोसावन्तो तियचउक्कचच्चरेसु सुइरं परिब्भमइ, कस्स न होइ नियचित्तनिम्मिओ गवो ? हरिसप्पगरि साय, यतः - "टिट्टिभः पादमुत्क्षिप्य शेते भङ्गभयाद्भुवः । स्वचित्तनिर्मितो गर्छः कस्य न स्यात्सुखप्रदः १ ॥ १ ॥” तओ लोण से "पुट्टसालुत्ति" नाम कथं, अन्नया रोहगुत्तेण गुरुपायमूले गन्तूण गमणागमणमालोयन्तेण तेण कहिओ पडहच्छिवणवुत्तन्तो, गुरुहिं पि साहियं-वच्छ ! तए न सम्पयं सम्पयं कयं, जं सो विज्जावलिओ वाए पराजिओऽवि | देवाहिट्ठियखुद्दविज्जं पउंजन्तो केण धरिज्जइ ? अन्नं च सत्तवसणं व दुरुत्तराओ विच्छुय सप्पमुसयहरिणसूयरकायसउणिपमुहाओ सत्त विजाओ महारुद्दाओ वाए पराजियम्मि पडिवाईणमुवद्दवन्ति, तओ रोहगुत्तेण भणियं भयवं ! पलायमाणेहिं अहुणा कहँ छुट्टिज्जइ ? विग्धभयेणारम्भियमत्थमुज्झन्तेहिं नियचित्ताओवि लजिजइ । यदुक्तम् - " प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्ननिहता विरमन्ति मध्याः । विन्नैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमु तमगुणा (जना) न परित्यजन्ति ॥ १ ॥ " इय तेण विन्नत्ता गुरुणो विचिन्तिउं लग्गा, न एस दव्वाणुओगस्स सिद्धन्तस्स जुग्गो, उक्तञ्च - " आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ १ ॥”
gnal
For Private & Personal Use Only
jainelibrary.org