SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सम्यक स.टी. ॥२८॥ महावासनामलमलिनस्वान्तस्य जीवस्य हेतुयुक्तिस्पष्टदृष्टान्तशतसहस्रैरपि नीलीरक्तवासोवद्वहुशोऽपि प्रक्षाल्यमानस्य तत्तत्संस्कारानुवर्तनरूपः कुत्सितो ग्रहः कुग्रहस्तेन हता अर्थापत्त्या दुर्गदुर्गतिपातेन नाशं नीताः, निहवाश्च यथाच्छन्दसच कग्रहहताश्च निह्नवयथाच्छन्दःकुग्रहहतास्तेषाम् । उम्मग्गत्ति-अर्हत्प्रणीतक्षायोपशमिकभावरूपसन्मार्गपरित्यागात्मकः शाक्यशैवनास्तिकादिशासनस्वीकारात्मकश्च य उन्मार्गस्तस्योपदेशाः, ते चामी-"मृद्वी शय्या प्रातरु-1 त्थाय पेया, मध्ये भक्तं पानकं चापराहे । द्राक्षाखण्डं शर्करा मध्यरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः।१॥न मांस-18 भक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥२॥ पिव खाद च जातशोभने, यदतीतं वरगात्रि! तन्न ते। न हि भीरु ! गतं निवर्तते, समुदायमात्रमिदं कलेवरम् ॥३॥” इत्यादि मुग्धजनविप्रता-18 रकरूपास्तैः,'बलादपि' हठादपि 'सम्यक्त्वं मलिनीक्रियते' तत्सम्पकोद्दर्शनहानिरेवेति गाथार्थः। अत्रार्थे रोहगुप्तकथा, तथाहि-इहेव भारहे वासेजणमणरञ्जिया अत्थि अंतरंजिआ नाम नयरी, 'जीए जिणहरसिरठियसुवण्णकलसेहिं जलहलन्तेहिं । सहसकरसहससंकं, पहियजणो कुणइ पइरयणिं ।१।' तत्थासी पचत्थिपत्थिवागरिसियरायसिरी बलसि-10 री नाम राया।'हयअरिपुरन्धिसंजणियनयणुण्हंसूहिँ जस्स जसवल्ली।।' चुजं सित्ता विसयत्तमुब्वहन्ती समुलसइ।१।' तत्थ य बहुविहलद्धिसमिद्धविजातजियसुरसूरी आसि सिरिगुत्तो नाम सूरी । 'कुन्दुज्जलगुणमुत्ताहलाह(इं)गहिऊण जस्स भव्बजणो। देसेसु विक्विणन्तो, नूणमुवजेइ परमसिरिं ।।' एगया तस्स सहोयरो सीसो य असेसकलाकला ॥२८॥ Jain Education Intemational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy