________________
णमणन्तसुहाण भायणं झत्ति सम्पत्ता ॥९७॥ इत्थं पसत्थं सिरिपुप्फचूलावुत्तं निसामित्तु विवेइलोया !। सया गुरूणं चरणाण सेवं, कुणेह मुक्खं हि जहा लहेह ॥ ९८॥
इतिसुदृष्टपरमार्थसंस्तवे पुष्फचूलाकथा । श्रद्धानस्य सुदृष्टपरौथंसस्तवरूपं द्वितीयं भेदमुक्त्वा तृतीयं व्यापन्नदर्शनलक्षणं भेदं व्याचिख्यासुराहवावन्नदंसणाणं, निण्हवहाच्छन्दकुग्गहहयाणं । उम्मग्गुवएसेहि, बलावि मइलिजए सम्मं ॥ ११ ॥ ___ व्याख्या-वावन्नत्ति, अनन्तधात्मके वस्तुनि इतरधर्मप्रतिक्षेपेणान्यतरधर्मखीकाराध्यवसायजनितैकैकनय-18 व्यामोहवशसातमिथ्यात्वोदयेन व्यापन्नं-नष्टं दर्शनं-सर्वनयमयवस्तुबोधरूपं सम्यक्त्वं येषां ते व्यापन्नदर्शनास्तेषां, प्रत्येकनयाङ्गीकरणमेव मिथ्यात्वं, यतः-"जावइया वयणपहा, तावइया चेव हुन्ति नयवाया। जावइया नयवाया, तावइयं चेव मिच्छत्तं ॥१॥" निण्हवत्ति-यथावस्थितं समस्तवस्तुप्रतिपत्तावप्येकत्र कुत्रचिदर्थेऽन्यथाप्रतिपत्त्या यथावजिनवदनविनिर्गतवचनं निहुवते ऽपलपन्तीति निह्नवा मिथ्यादृशः, उक्तञ्च-“पयमक्खरं पि इकं, जो न रोएइ सुत्तनिद्दिढं। सेसं रोयंतो वि हु, मिच्छद्दिट्ठी मुणेयवो ॥१॥” अहाच्छन्दत्ति-यथाकथञ्चित्खमनीषिकया गुरुसि
द्धान्तनिरपेक्षतया च सर्वधर्मकृत्येषु च्छन्दो मनोऽभिप्रायो येषां ते यथाच्छन्दसः, यदुक्तम्-"उस्सुत्तमणुवइटुं, सच्छ४ान्दविगप्पियं अणणुवायं । परतत्ति पवत्तेंति, तेण य इणमो अहाच्छन्दो॥१॥" कुग्गहत्ति-शाक्यादिकुदृष्टिसृष्टि
Jain Education
a
l
For Privale & Personal Use Only
jainelibrary.org