________________
RECENCRECRRECR
भूरभून्नवेतिनिर्णयो विधीयताम् , राजा स्माह-यद्येवं तर्हि वयस्य ! रहस्यमिव तं हारं प्रदर्शय हरिदत्तकुमाराय, ततस्तं क्षितिपतिसुतं सभायामाहूय हारमदीदृशत् , सोऽपि तदवलोकनात्प्रादुर्भूतजातिस्मृतिः साद्यन्तं पूर्वभवखरूपं मदनदत्तोक्तानुवादमिव नृपपुरो व्याजहार, तदाकर्णनानन्तरमेव राजाऽपि चमत्कृतः पूर्व विवादास्पदीकृतप्रभूतपण्डितजल्पकल्पितधर्मविवादच्छेदसानन्दः परमार्थतयाऽऽहंतमेव धर्म खर्गापवर्गमार्गप्रकाशनप्रदीपप्रायं चेतसि परिभावयन् यावदभूत् , तावदप्रतर्कितमेवोद्यानपालः समेत्य प्राञ्जलिर्नृपं विज्ञप्तवान्-देव ! अद्य यथार्थनामनि पुष्पावतंसके भवद्याने विनयावनतविनयपरिचर्यमाणचरणसरसीरुहः सुरासुरनमस्कृतश्चतुर्ज्ञानी श्रीगुणन्धरसूरिः समवासरत् , इति निशम्य विशामीशोऽपि तस्मै पारितोषिकं दत्त्वा राजकुअरमारुह्य मित्रपुत्रकलत्रमत्रिप्रभृतिपरिवृतिपरिवृतस्तमाराममागत्य गजराजादुत्तीर्य गुरुपादानभिवन्द्य च यथोचितस्थानमुपविष्टो धर्मदेशनामिमामशृणोत्-उच्छेद्य
मिथ्यात्वमहत्त्वमुच्चैरासाद्य सद्यो जिनमार्गतत्त्वम् । स्वर्गापवर्गाद्भुतशर्मदायि, सम्यक्त्वमेवाद्रियतां त्रिशुद्धा ॥१॥ द्र श्रीवीतरागेष्विह देवबुद्धिनिःसङ्गचङ्गे गुरुधीगुरौ च । सम्यक्त्वमेतद्पधीश्च धर्म, मिथ्यात्वमेतद्विपरीतमेव ॥२॥
सम्यक्त्वनूनामररत्नमेतदाराधयन्ते विशदाशया ये, । दौर्गत्यदोषो हि भियेव तेषामस्पृश्यवन्न स्पृशतीह देहम् ॥३॥ | अन्तर्मुहूर्तमपि ये समुपासतेऽदः, सम्यक्त्वमौपशमिकादिकमादरेण । तेऽपार्द्धपुद्गलमलं न विलङ्घयन्ति, तन्मध्य एव च शिवश्रियमाश्रयन्ते ॥४॥ इति गुरोर्मुखादमृतश्रावदेशीयां देशनामापीयावनीजानिस्तनयसहितः सम्यक्त्वपूर्व
UGRAMMERENCRECENE
Hamn Education
Ronal
For Privale & Personal Use Only
aineibrary og