SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ - श्रद्धानस्यपरमार्थसंस्तवरूपमाद्यं भेदमुक्त्वा द्वितीयं सुदृष्टिपरमार्थसंस्तवलक्षणं भेदं व्याचिख्यासुराहगीयत्थचरित्तीण य, सेवा बहुमाणविणयपरिसुद्धा । तत्तावबोहजोगा, सम्मत्तं निम्मलं कुणइ ॥ १०॥ | व्याख्या गीयत्यत्ति, गीतं सूत्रं अर्थस्तद्विचारः, यदागमः-गीयं भन्नइ सुत्तं, अत्थो तस्सेव होइ वक्खाणं ।।। उभएण य सजुत्तो, सो गीयत्थो मुणेयव्वो ॥ १॥ तदुभयं विद्यते येषां ते गीतार्थाः सुज्ञातागमार्थाः, चारित्रं | सर्वविरतिरूपं पृथिव्यादिजीवरक्षणात्सप्तदशभेदम्, यदागमः-पुढवीआऊतेउवाउवणस्सइतसाइअज्जीवे । पेहुप्पेह|पमजण-परिट्ठवणमणोवईकाए ॥१॥ अथवा, पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयवि|रतिश्चेति, संयमः सप्तदशभेदः॥१॥ तद्विद्यते येषां ते चरित्रिणः संयमयुक्ताः गीतार्थाश्च चारित्रिणश्च गीतार्थचारित्रिणस्तेषां, च शब्दात्सम्यग्ज्ञानिनां सम्यग्दर्शनिनामपि, सेवत्ति, सेवा परिचरणा, किम्भूता ? 'बहुमानविनयपरिशुद्धा'तत्र ब-13 हुमानमन्तरङ्गा प्रीतिर्विनयो मनोवाकायैःप्रणमनं ताभ्यां परिशुद्धा निर्मलीकृता, अन्यथा वागुरिकनमनवत्सेवनं निष्फलं, 'तत्तावबोह'त्ति, तत्वानां प्राप्रतिपादितखरूपाणां जीवानां(जीवादीनां)योऽवबोधो यथावत्तया परिज्ञानं तस्य योगः सम्बन्धस्तस्मात् , 'सम्मत्तंति, सम्यक्त्वं सम्यग्दर्शनं 'निर्मलं' आकाशस्फटिकमिव स्वच्छं करोति विधत्त इति गाथार्थः ॥१०॥ RECORRECTORRORSCIENCESC' Jain Education a l For Privale & Personal Use Only anelbrary og
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy