________________
Jain Educatio
णहेउं धाई पुच्छर, धाईएवि सा अग्गला आणेऊण रण्णो दंसिया, तीए अग्गविभागे उक्किरियं विरालियं दद्दूण संजायबिम्हओ राया सूरिरायगुणकित्तणमुहरियमुहो वजरइ- अहो पिच्छह पिच्छह लोया ! सेयंवराणं नाणलद्धिलच्छीओ, तं सच्चं चैव सचन्नुपुत्तया जं एवमविसंवाइवयणा । एवं चमकिओ राया उट्ठऊण सिरिभदवाहुगुरु पणमिय पुच्छइ-भयवं ! केण हेऊणा पुरोहियवयणमसचं जायं ? । तओ गुरू भणइ - महाराय ! एस गुरुपडि - णीओ बाउ परिवडिओ forgetओ तुह पुरोहिओ, तेण हेउणा एयस्स वयणं न सचं होइ, जं च सघनुणा पणीयं वयणं तं जुगतेऽवि नन्ना होइ । तओ राया नायपरमत्थो जंपेइ-हा मिच्छत्तधत्तूरपाणवामोहियमइणा सयलमवि महियलं कणयमयं मन्त्रमाणेण मए निरत्थयं मणुयजम्मं निग्गमियं, ता भयवं ! पसिय मह सिक्खं देह, जेण सकयत्थो होमि । तओ गुरू दुग्गइगमणपडिवक्खं धम्मसिक्खं सहासमक्खं रण्णो वियरइ, सोऽवि तं सेसुब सिरसा पडिच्छइ । जप्पभिदं मयकलेवरं व पुरोहियमहं चश्य राया जिणधम्मं पडिवज्जइ तप्पभिई च णं लोओ तमुवहस, सोऽवि नियतणयमरणेण नाणासञ्चत्तणेण लोयापवाएण य संजायसंसारनिवेओ सहा विगय - सम्मत्तो संगहियमिच्छत्तो परिचायगपचजं पडिवजिय मुणिजणे पओसमावहंतो अन्नाणकटुतवाई सुइरमायरिय अणुद्धियपावसलो मरिऊण अप्पडिओ वंत जाओ । अह सो वाणमंतरो विभंगनाणेणं नियपुवभवमाभोत्ता मिच्छतोदययसेण जिणसासणे परमवेरं वहतो चिंतेइ-कया णं अहं पुत्रमवरसायरं पवणनन्दणुत्र उल्लंघिय सुहिओ
tional
For Private & Personal Use Only
jainelibrary.org