________________
सभ्य०
॥१२२॥
यइति वियारिऊण गीयत्थसिरोमणी सिरिभद्दवाहुमहामुणी तस्स दारगस्स सत्तदिते विडालियाओ मरणमाहसह । तं वयणमायणऊण कोवेण पजलिरो वराहमिहरो नरवरं पह जंपर -देव ! जइ एयं एयाण वयणमन्नहा होइ ता तुज्झेहिमेयाणं पासंडीणं कोऽवि पथंडो दंडो कायचो । एवं वाहरिऊण रोसारुणनयणो वराहमिहरो रायसहिओ नियधरं गओ, तओ तेण झडत्ति गंतूण स वालो मंदिर मंतरे गुत्तट्टाणे ठाविओ, चउदिसिं च घरवाहिं उभडसुहा सत्थहत्था निवेसिया, धाई उण भोअणाइसामग्गीसहिया अध्यंतरे चैव निविडं कवाडसंपुढं संघडिऊण जागरमाणी बालं रक्खेइ | संपत्ते सत्तमे दिणे तहेव तेसिं रक्खंताणं उक्किरियविडाला महाथूला दुवारग्गला सहसा बालगोरि पडिया, तग्घारण य दारगो मओ, धाइए हाहित्ति हलवोलो कओ, जं एस मए रक्खंतीए चेव उच्छंगडिओ हयासेण कयंतेण वालगो निहओ, तं वज्जनिवायसरिसं वयणं सुणिय पुरोहिओ मुच्छानिमीलियच्छो धसयत्ति धरणीयले पडिओ, सिसिरोवयारेहिं पुणरवि पत्तचेयणो उग्घाडिऊण कवाडसंपुढं तं सुयं मयं पासिऊण हिययं ताडयंतो रोइउं पक्त्तो, हाहा दुरंत रे दिवं रोविऊण सुरहुमं । समुम्मूलेसि किं पाव ! मत्तदंतिव मे सुयं ? ॥ १ ॥ एयाओऽवि दुहाओ अहियवरं दूमेइ सव में हिययं नाणाऽसच्चत्तणं । एवं सोयं करतेण तेण जणोऽवि रोयाविओ, रायावि विन्नाववइयरो आगंतूण तं पुराणाइभणियसंसाराणिच्चयावयणेहिं पडिवोहेइ, इय साहेइ य-भो वराहमिहर ! सिरिमद्दवाहुनिवेइयं नाणमवितहं जायं, परं विडालाओ जं तस्स मरणमुवइटुं तं असचं दीसह, अओ तम्मर -
For Private & Personal Use Only
Jain Education International
स०टी०
॥१२२॥
www.jainelibrary.org