SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Jain Education शुभेऽहनि वनाङ्गभूः । पोतमारोहदन्येऽपि, खं खं वाहनमाश्रयन् ॥ ९५ ॥ शुभे मुहूर्त्ते वाते च वर्त्तमाने नियामकैः । कृतकोलाहलैः पोताः, समपूर्यन्त वेगतः ॥ ९६ ॥ यान्त्यच्धौ यानपात्राणि, धनुर्निर्मुक्तकाण्डवत् । क्वाप्यनूपे महाद्वीपे स्थापितानि नियामकैः ॥ ९७ ॥ ततोऽवतीर्य द्वीपस्थकूपेभ्यो मिष्टमम्बु ते । खजीवितमिवादाय, भाण्डेषु निदधुस्तराम् ॥ ९८ ॥ अहंपूर्विकया लोकाः, पोतानापूरयन् रयात् । नवरं वनजन्मा तु, स्थितस्तत्र स्वगेहवत् ॥ ९९ ॥ किं न संवाहयस्यात्मपोतं शुभमतेऽधुना । इति पोतवणिक्पुत्रैः प्रोक्तोऽसौ तानभाषत ॥ १०० ॥ मान्धादहं शरीरस्य, स्थाता यूयं तु गच्छत । तैरूचे पालयिष्यामो भवन्तं सहगामिनम् ॥ १०१ ॥ भ्रमिर्मम वपुष्येति, पोतेऽनारूढपूर्विणः । समरे कातरस्येव, तन्नाग्रे गन्तुमुत्सहे ॥ १०२ ॥ इतः पुरः पदमपि, गन्तुं नेशः प्रयात तत् । वलमानास्तु गच्छेयुर्मा सहादाय सहयाः ॥ १०३ ॥ सप्रेम समुदीर्येति, विसृष्टास्तेन ते ततः । प्रस्थाय स्वखयातव्यद्वीपेषु क्षेमतोऽगमन् ॥ १०४ ॥ अथारामसुतस्तत्र, महालाभं स आत्मनः । जानानो वाहनाद्वस्तु, स्वभृत्यैरुदतारयत् ॥ १०५ ॥ सर्वतो द्वीपमालोक्य स्वस्मै गेहानकारयत् । भृत्यानां नातिदूरे च, सुधीर्दिक्षु विदिक्षु सः ॥ १०६ ॥ दासान् स प्रेरयामास, त्रीहिपेषणहेतवे । दासीश्च तन्दुलान् कर्त्तु, सैरिभीदोहनाय च ॥ १०७ ॥ रन्धनादिक्रियातस्तद्वीपं ग्रामोपमा मगात् । तेषां च पायसाशित्वान्नित्यं शकुनपूर्णिमा ॥ १०८ ॥ सोऽन्यदाब्धितटे सायं भ्रान्त्वा किञ्चिद्विचिन्त्य च । दासेभ्यो वार्द्धि (सैरुदधि) वेलायां कोष्णां रक्षामचिक्षिपत् ॥१०९ ॥ तद्भस्मगन्धमाघ्रातुं यादांस्यायान्ति यान्ति onal For Private & Personal Use Only Wainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy