________________
सम्य०
॥९॥
च । कण्डू स्फोटयितुं तत्र, निर्भयं विलुठन्ति च ॥११०॥ वासितं घनसाराद्यैर्दधिकूरकरम्भकम् । ताम्रपाने निधा-15 स. टी. [येष, तत्र चास्थापयत्वयम् ॥१११॥ ततो जलचरा प्राणमूर्द्धयित्वास्य सौरभम् । आघातुं समुपायान्ति, कमलं भ्रमरा इव ॥११२॥ भूयो भूयः समायातो, विश्वस्तांस्तलिहश्च तान् । दिनैः कतिपयैरेष, निर्भीकानकरोत्तराम् ॥११३॥ क्रमेण स खकं गन्धं, साहयन् स्थालिकां करे। बिभ्रच भोजयामास, करम्भं तान् सुतानिव ॥ ११४ ॥ अथ यादः पुमानेकस्तरखी स च लोलुपः । अन्येभ्यः पूर्वमेवैत्य, स्थाल्यां स्खकरमक्षिपत् ॥ ११५॥ अस्मिन्नवसरे पाणिर्वनजेन 5 प्रसारितः । तद्भावज्ञेन तेनापि, झम्पापातः कृतोऽर्णवे ॥११६ ॥ अन्यान्यायान्ति यादांसि, नास्त्यद्याशनमित्यसो निवा(विचार्य दाम्भिको रत्नकरस्तत्पार्श्वमीयिवान् ॥११७॥ वनसूनोः करे रत्नं, तद्दत्वास्थालिकास्थितम् । भुक्त्वाऽऽकण्ठं करम्भं च, सोस्पाक्षीदुदरं मुदा ॥११८॥ तदनयं महारत्नं,निरीक्ष्य वननन्दनः । आगान्मुदमुपाये हि,सिद्धे कः स्यान्न हर्षभाक् ? ॥ ११९ ॥ तद्यादश्चेष्टितं दृष्ट्वाऽन्येऽपि नका महोदधेः । रत्नान्यानीय दत्वा च, तस्मायादुः करम्भ-18 कम् ॥ १२० ॥ उपायेनाऽमुना तेनानाय्य रत्नानि भूरिशः । आर्द्रच्छगणकेष्वन्तः, क्षिप्तान्येकैकशः क्रमात् ॥१२१॥ स रत्नानामरत्नानां, छगणानां पृथक् पृथक् । राशिद्वयं खयं कृत्वा, रक्षति स्म सदैव सः ॥ १२२ ॥ अथासी वनजे
॥९॥ पुष्पकञ्चकादानहेतवे । उत्तीर्णे नाविको नावं, बवाखाप्सीन्नदीतटे ॥१२३॥ नर्मदाश्रोतसा च्छिन्नबन्धना प्रेरितालाधिकम् । सा नौः स नाविकोऽम्भोधावपतद्विधियोगतः॥ १२४ ॥ सिन्धूमिहन्यमानां तामनूपद्वीपमागताम् । प्रसू
ACANCARROR
Jain Education
R Lonal
For Privale & Personal Use Only
mejainelibrary.org