SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सम्यक स० टी० ॥१५०॥ CACASSOCIENCE यित्वाऽभितः शिरः । सोऽयं शिलायामाहत्य, यावत्संचूर्णयिष्यते ॥ ८१॥ तावदम्बा दिव्यरूपं, नरमेकं पुरःस्थितम् । अद्राक्षीदयितापुत्र-युतं रत्नं च सुस्थितम् ॥ ८२॥ ततः स देवरूपी ना, तुष्टो रत्नं तथाऽम्बिकाम् । क्षेत्रपालांश्च सप्तोचे, भो भोः ! शृणुत मद्वचः॥ ८३ ॥ यदा व्याख्याक्षणे सूरिमाहात्म्यं चित्रकृत्सताम् । श्रीरैवतमहाशैलतीर्थव्याख्यानमातनोत् ॥ ८४ ॥ तदा नृरनं रत्नोऽयं प्रतिज्ञां कृतवानिति । असूनामपि सन्देहे, नेमिर्वन्द्यो मया ध्रुवम् ॥ ८५॥ तदैव शङ्कराख्योऽहं, वैमानिकसुरो गुरोः । उपविष्टः पुरोऽभूवं, सोढवान्न च तद्वचः ॥ ८६ ॥ ततो मया परीक्षाऽस्य, चक्रे स्थैर्य विलोक्य च । एतज्जायापुत्रयोश्च, खचेतसि विसिष्मिये ॥ ८७ ॥ कृतपुण्यानमून्मन्ये, खप्रतिज्ञाप्रपूरकान् । येषां रोमापि नो भिन्नमीटक्कष्टेऽप्युपस्थिते ॥८८ ॥ सत्येन युद्धं चेत्कुर्वे, न जीये तद्भवादृशैः । सङ्घरक्षाकृतो यूयं, धन्या एव परं भुवि ॥ ८९॥ क्षमयित्वा समालिङ्गय, रत्नं पुत्रप्रियान्वितम् । कृतानन्दस्य सस्य, मध्ये मुक्त्वा स उद्ययौ ॥ ९० ॥ अम्बाद्या अपि सानन्दाः, खं खं स्थानमगुः सुराः । सोऽप्युलसदुत्साह, आरुक्षदैवताचलम् ॥ ९१॥ हर्षोत्फुल्लगम्भोजै, रोमाञ्चोदश्चदङ्गकैः । सङ्घपत्यादिभिर्लोकैरालुलोके शिवाङ्गभूः ॥ ९२ ॥ नमस्कृत्य प्रभुंगत्वा, गजेन्द्रपदकुण्डके । स्नात्वा भृत्वा च सौवर्णकलशान् हारिवारिणा ॥१३॥ प्रसर्पद्भावनोल्लासा, रत्नाद्या नेमिनं जिनम् । लेप्यबिम्बस्नात्रयुक्तिमजानाना मनागपि ॥९४ ॥ गन्धोदकैस्तथाऽत्यन्तं, त्रपयामासुरादरात् । यथा विभिद्य सहसा,मूर्त्तिर्मुद्रूपतामगात् ॥९५॥ त्रिभिर्विशेषकम् ॥ विषसादाखिला ॥१५०॥ Jain Educationa tional For Privale & Personal Use Only W w.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy