________________
कृतनिश्चयः । रक्षसापि पुरो गच्छन्नोपाद्रावि जनोऽखिलः ॥ ६६ ॥ सुधीः कृतार्थमात्मानं, मन्वानः सङ्घरक्षणात् ।। श्रीनेमिं शरणीकृत्य, रलोऽस्थागिरिवत्स्थिरः ॥ ६७ ॥ कायोत्सर्ग विधायाथ, पोमिण्यपि महासती । तदृशोः परतो भूत्वा, तस्थौ भर्तृप्रियङ्करी ॥ ६८॥ कोमलोऽपि पितुर्दुःखमसहिष्णुस्तदन्तिके । कायोत्सर्ग विधायास्थादुर्यो धैर्य-|
वतां नृणाम् ॥ ६९ ॥ स रत्नं रत्नवत्क्षिप्त्वा, क्वचिच्छैलगुहान्तरे । शिलां दत्त्वा च तद्वारि, खयं बहिरुपाविशत् P॥ ७० ॥ दुष्टः प्रस्फोटयन् पुच्छं सिंहनादं सृजंस्तथा। भापयामास तं सोऽपि, धर्मधी चलल्लयात् ॥ ७१ ॥ तस्मि-10
नवसरे सप्त, रैवताचलमूर्द्धनि । अम्बिकाखामिनी नन्तुं, क्षेत्रपाला इमे ययुः ॥ ७२ ॥ मेघनादाह्वयः कालो, मेघो 3 गिरिविदारणः । कपाटः सिंहनादश्च, खाटिको रैवताभिधः ॥ ७३ ॥ अम्बां विज्ञपयामासुस्ते नत्वैकत्र सङ्गताः। महादेवि ! कुतो हेतो-रयमाकम्पते गिरिः? ॥ ७४ ॥ अस्माकं वसतामत्र, न जातमिति वैशसम् । यादृशं साम्प्रतं ह्यस्ति, तत्खामिनि ! विलोकय ॥ ७५ ॥ ज्ञाने प्रयुक्ते व्यज्ञायि, देव्या कोऽपि नरोत्तरः । दुष्टेन केनचिद्बाढं, क्लिश्यमानो गुहान्तरे ॥ ७६ ॥ तस्याशु मुक्तये सप्त, क्षेत्रपालयुता गता। पोमनीकोमलौ तत्र, तथास्थौ सा न्यरूपयत् ॥ ७७ ॥ तयोस्तादृग्महासत्त्वं, दृष्ट्वा हृष्टाऽम्बिकासुरी । सम्प्राप्य कन्दराद्वारं, नृसिंहं तमतर्जयत् ॥ ७८ ॥ अरे क्रूर ! करोपि त्वं, किमिदं दुष्टचेष्टितम् ? । यद्यस्ति काऽपि ते शक्तिस्तदा युद्धोद्यतो भव ॥ ७९ ॥ तच्छ्रुत्वाघर्घराशब्दं, कृत्वा वीररसोद्धरः । चकार स रणं घोरतरं तैः क्षेत्रपैः सह ॥ ८० ॥ अम्बया चरणे धृत्वा, भ्रम
Jan Education Interational
For Privale & Personal Use Only
wwwane braryong