SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥१४९॥ पतेरग्रे, न्यगद्यत यथास्थितम् ॥ ५१ ॥ रत्नस्तदा तदाकर्ण्य, कर्णक्रकचसन्निभम् । किं कर्त्तव्यं जडीभूय, चि-18 स० टी० सन्तयांचवानिति ॥ ५२ ॥ उपायः कोऽत्र कर्त्तव्यः ?, स्फोर्या काऽप्यथवा मतिः । सङ्घस्य का गति विन्यस्मिन् । विघ्ने युपस्थिते ? ॥ ५३॥ व्याघुट्य गम्यते पश्चात्केऽप्याहुः प्रियजीविताः । नूनं भक्षयिता रक्षस्तस्यादात्मा हि हारक्ष्यते ॥ ५४॥ म्रियते जीव्यते वापि, गम्यते पुरतो ध्रुवम् । श्रीनेमिं शरणीकृत्य, केचित्साहसिका जगुः ॥ ५५॥ स्त्रीपुंसानां मिथो जल्पै तिस्फीत्यतिकातरैः । सङ्घ व्याकुलतां याते, रत्नो भट्टानभापत ॥५६॥ भो मागधास्तत्र गत्वा, नृसिंह परिपृच्छत । कथं प्रसीदसि त्वं? तत् , कृत्वा यामः पुरो वयम् ॥ ५७॥ इत्यादेशेन रत्नस्य, तेऽपि गत्वा तमब्रुवन् । सोऽप्याख्यदस्याद्रेः स्वामी, सुदाढो राक्षसोऽस्म्यहम् ॥ ५८ ॥ यद्येकं सड़पुरुषं, मह्यं भक्षाय य|च्छत । तत्पलप्रीणितोऽत्यन्तं, क्लेशये नापरान् परान् ॥ ५९॥ खप्रतिज्ञा न लुम्पामि, ततो यातु जनः सुखम् ।। |निर्णीयेति वचस्तस्य, जगू रत्नाय मागधाः ॥६०॥ सङ्घलोकं मीलयित्वा, ततो रत्नोऽब्रवीदिदम् । अद्य मे पुण्यसम्पत्ति-रुदियाय गरीयसी ॥ ६१॥ यदेष राक्षसो भुक्ते, पुंस्थेकस्मिन् समाहितः । अन्यांस्त्यजति तद्यात, यूयं नेमि । नमस्थत ॥ ६२॥ प्रोच्येति रत्ने मौनस्थे, राजपुत्राः सहोदरौ । प्रिया च तनयो हृष्टाः, प्रत्येकं ते वभाषिरे ॥६३॥ ॥१४९|| सङाधीश ! चिरं जीवास्माखेकस्य प्रदानतः । अनाथं त्वां विना सङ्घ, कोऽपरः पातुमीश्वरः ? ॥६४॥ प्रत्येकं सोऽपि तान् सर्वास्तत्कर्मकृतसाहसान् । न्यवारयदनेकाभिः, स वाग्भिर्वाग्मिनां वरः॥६५॥ सङ्गं प्रास्थापयद्रलो, मृत्यवे 5564- 5505525% 15-15500 Jain Educaton International For Private & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy