________________
।
पारं यातु मनोरथः। परं मा कृपणत्वेन, लज्जयेमा कदाचन ॥ ३६ ॥ स्वर्णादिकं महद्दत्त्वा, धर्मव्ययकृतेऽनया । विसृष्टा चानुयानेन, पोमिणी सङ्घमाययौ ॥ ३७॥ श्रीमान् पट्टमहादेव-सूरीन्द्रो विहरन् सह । धर्मोपदेशदानेन, #भावनामपुषन्नृणाम् ॥ ३८ ॥ कारभं वैसरं वा, वीक्ष्य वित्तेन पूरितम् । प्रातस्तुपारवत्केपा, नागलत् कमलामदः
॥ ३९ ॥ गजाश्वरथपादातमुच्चाः पटकुटीरपि । दर्श दर्श जनाः के न, वान्ते विस्मयमादधुः ? ॥४०॥ रत्नः पुदरोगो मदन-पूर्णसिंहौ द्विपार्थगौ । पृष्ठगः कोमलः सङ्घ, रक्षन्तोऽग्रे प्रतस्थिरे ॥४१॥ स्थाने स्थाने चैत्यपूजावा|त्सल्यदानकर्मभिः । ससको रत्नसङ्घन्द्रोऽतनोजिनमतोन्नतिम् ॥४२॥ सङ्घबन्धुप्रियापुत्रयुक्तो रत्नः पथि ब्रजन् ।। रोलातोलौ महाशैली, प्राप्यास्थात्तन्मुखाग्रतः ॥ ४३ ॥ तत्र चैत्यार्चनागीतनृत्यभोज्यादिकर्मभिः। सङ्घोऽतिवाहयामास, दिनं रात्रिं च रङ्गतः ॥४४॥ प्रातः प्रस्थितिमान् सङ्घो, यावत्तच्छैलसङ्गमे । गन्तुं प्रवर्तते मार्गे, तावत्तेन पुरःस्थितः ॥ ४५ ॥ कश्चित्कजलसच्छाय-कायो व्यात्तमुखोदरः। नृसिंहरूपभृद् दंष्ट्रा-करालोऽदृट्टहासभृत् ॥४६॥ अङ्कुशप्रतिरूपान-जाग्रन्नखरदारुणः । बुभुक्षितो भक्षयामि, ब्रुवन्निति विलोकितः ॥४७॥ त्रिभिर्विशेषकम् ॥ स
छाग्रगामुकैलॊकैस्तस्माद्भीतैः परामुखैः । एत्य रक्षाकृतां राजपुत्राणां स न्यवेद्यत ॥४८॥ निर्भयास्तेऽपि तं प्रोचुः, ६ कस्त्वं किं त्वमुपाद्रवः ? । सई सुरोऽसुरो रक्षो वेति ब्रह्मस्मदग्रतः॥४९॥ स वेतालोऽब्रवीदने, यदि यास्यथ तद् |
ध्रुवम् । तिलचर्व चर्वयिष्ये, सर्वानपि जनानिमान् ॥ ५० ॥ तत्वरूपं सङ्घरक्षा कारकैः सुभटैर्दुतम् । रत्नसङ्घ
Jain Education a
nal
For Privale & Personal Use Only
P
w.jainelibrary.org