________________
सम्य०
॥ १४८ ॥
स्त्येष यन्नेमिः, पवित्रीकृतवान्निजै । प्रव्रज्याज्ञाननिर्वाणकल्याणक महामहैः ॥ २१ ॥ श्रीमच्छेत्रेयमाहात्म्यं, त्रुवाणा लौकिका अपि । श्रूयन्ते हि प्रभासारख्य-पुराणे वदतांवराः ॥ २२ ॥ पद्मासनसमासीन - श्याममूर्त्तिर्टिंगम्बरः । नेमिनाथः शिवेत्याख्या नाम चक्रेऽस्य वामनः ॥ २३ ॥ कलिकालमहाघोरे, सर्वकल्मषनाशनः । दर्शनात्स्पर्शनादेव, कोटियज्ञफलप्रदः ॥ २४ ॥ तस्माद्येन शिवासूनु - रुज्जयन्ते नमस्कृतः । तेन श्रद्धावता नूनमुपयेमे शिवेन्दिरा ॥ २५ ॥ इमां श्रुत्वा गुरोर्व्याख्यां, रत्नश्रावकपुङ्गवः । सभासमक्षमक्षामां, प्रतिज्ञां चक्रवानिति ॥ २६ ॥ ससङ्घेनोज्जयन्ताद्रौ, द्रक्ष्यते यदुषो यदा । तदा मया ग्रहीतव्या, द्वितीया विकृतिर्भुवम् ॥ २७ ॥ एकभक्तावनीशीति- ब्रह्मव्रतविधिक्रिया । मया तदेव मोक्तव्या - भविष्यत्स नतो यदा ॥ २८ ॥ ततो भूपादयः सर्वे ययुः खखनिकेतनम् । आगृह्य रत्नः सूरीन्द्रान् स्थापयामास तत्र च ॥ २९ ॥ रत्नो रत्नादिवस्तूनि, ढौकनीकृत्य भूपतिम् । व्यजिज्ञपन्नेमियात्रा - कृते देव ! विसर्जय ॥ ३० ॥ राज्ञोचे साधु साध्विच्छां, निजां पूरय धार्मिक ! । तस्यादेशमिति प्राप्य, हृष्टो रत्नोऽगमगृहम् ॥ ३१ ॥ सङ्घ सम्मील्य वेगात्स, नृपदत्तचमूवृतः । विम्बं संस्थाप्य सलग्ने, देवालयमचालयत् ॥ ३२ ॥ प्रथमाष्टाहिकाकृत्यं, स्वयं क्षितिपतिर्व्यधात् । अमारिघोषणासङ्घ पूजाद्युत्सवपूर्वकम् ॥ ३३॥ पोमिन्यथो वालसखीं, विजयां भूपवल्लभाम् । आप्रष्टुं जग्मुषी तस्याः, पपात पदपद्मयोः ॥ ३४ ॥ खामिनि ! त्वत्प्रसादेन त्वद्वियोगाक्षमाऽप्यहम् । यात्रां श्रीनेमिनाथस्य कुर्वे रैवतकाचले ॥ ३५ ॥ साऽप्याख्यत्सखि ! धन्यस्ते,
I
Jain Education International
For Private & Personal Use Only
स० टी०
॥१४८॥
www.jainelibrary.org