________________
सभ्य०
॥१५२॥
व्याख्या - वन्दनं देवपूजापडावश्यकादिकरणम्, संवरणं - पापव्यापार निवारण निरतीचारद्वादशव्रताङ्गीकरणं, आदिशब्दाद् दानशीलतपोभावनादीनां विधिवदासेवनं, वन्दनं च संवरणादि चेति द्वन्द्वः, तत्र याऽसौ क्रिया - कर्त्तव्यं तस्यां निपुणत्वं विधिज्ञत्वं 'कौशल्यं' दक्षत्वं 'तुः' पादपूरणे इति गाथापूर्वार्द्धार्थः । भावार्थस्तूदायिनृपवृत्तादवसेयः, स चायम्—
अस्ति समस्ताश्चर्यपूरिते श्रीभरते बहलकमलाविलासराजमानधनिजनगृहं राजगृहं नाम नगरं, — यत्र प्रासादमीलिस्थैर्वातोद्धूतैर्ध्वजैः सितैः । नभस्तरङ्गिणीवीचीचयानां हियते मदः ॥ १ ॥ तत्र वैरिवधूवदनारविन्दचन्द्रः श्रीकोणिकापरपर्यायनिस्तन्द्रः श्रीअशोकचन्द्र इति राजा राज्यं पालयति स्म । येन खपौरुषप्रोद्यदग्निना वैरिकाननम् । प्रदीप्य भरतार्द्धस्य, श्रियां पाणिग्रहः कृतः ॥ १ ॥ तस्यागण्यलावण्यपण्यपूर्णापणा निःसीमशीलादिगुणवती पद्मावती - नाम प्रिया । यस्या दासीकृतस्त्रैणं, शङ्के रूपं निरूप्य सः । रतिप्रीत्योर्न सस्मार, स्मरः सञ्जाततन्मनाः ॥ १ ॥ शचीसुरपत्योरिव तयोर्दम्पत्योर्नित्योल्लसद्भोगयोगयोः कोऽप्युत्तमो जीवो दिवचयुत्वा पद्मावत्याः कुक्षिशुक्तौ मुक्ताफलवदवातारीत् । स सम्पूर्णदोहदः पूर्णेषु मासेषु तया सुतत्वेनासूयत, ततो वर्द्धापकदासचेट्यः कोटिदानेन कोणिकनृपेण सम्भावयांबुभूविरे, स्वयं च हृदयानन्दननन्दनवदनावलोकनलोलविलोचनो ऽन्तः पुरमभिससार, तं च करसरोरुहाभ्यामादाय स्नेहसागरसुधाकारं निरवद्यपद्यमिदमपाठीत्, - अङ्गादङ्गात्सम्भवसि, हृदयादभिजायसे । आत्मैव
Jain Education International
For Private & Personal Use Only
स० टी०
॥१५२॥
www.jainelibrary.org