________________
पुत्रनामासि, तज्जीव शरदां शतम् ॥ १॥ एवं तं पुत्रं दर्श दर्श पौनःपुन्येन पठतो नृपस्य करपङ्कजात्कुमारभृत्याविविचक्षणाभिवृद्धस्त्रीभिरुपादाय सोऽरिष्टवरिष्ठशय्यायां निवेशितः, तस्य च शिशोर्यथारुचि याचकद्विजादिभ्यो दानं
ददानो महीनो जातककर्ममहोत्सवमतुच्छमकारयत्, तदेव दिवसं सुदिनतया मन्वानस्तस्याङ्गभुव उदायीति नाम विदधे । स बालः सितपक्षमृगाङ्क इव वपुरुपचयेन कलाकलापेन च समकालमेवाकलयांवुभूवे । राजापि स्नेहमोहितः कटितटनिविष्टेन सुतेन शालिभञ्जिकाविभ्राजमानस्तम्भनिर्दम्भशोभां बिभराम्बभूव, आसनशयनयानभोजनादिविधानेष्वपि स यतिपतिरिव रजोहरणं तं न दूरीचकार । एकदा वामोरुमूले उदायिनं निवेश्य भोजनायोपाविशद्विशामीशः, अर्द्धभुक्ते च स शिशुः सर्पिर्धारामिव मूत्रधारामसूत्रयद्भोजनान्तराले, राजापि सुतवात्सल्यच्छलितो न तं मनागपि वालयामास, मा भूदस्य मूत्रनिरोधेन गदसम्भवः । तन्मूत्रसंसक्तं भोजनं पाणिनोत्साय तथैव रसवती
माखादयामास, अहो मोहविलसितम् । अथ तत्स्नेहमोहितो महीपतिस्तस्मिन्नवसरे खमातरं चेलणादेवीमवादीत्द अम्ब ! यादृक् स्नेहोऽमुष्य शिशोर्विषये न तादृक्कस्याप्यभूद्भवति भविष्यति च, इति श्रुत्वा चेलणाऽप्याह स्म-वत्स! कियांस्तव स्नेहोलासः ?, यादृक् त्वद्विषये पितुरासीत् स कोट्यंशेनापि तव न खतनये, मातः! कथमिति कूणिकेनोक्ता सा प्रोचे-वत्स ! गर्भस्थे त्वयि मम त्वत्पितुरत्रास्वादनदोहदेऽभयकुमारेण पूरिते पितुरनर्थहेतुरयमङ्गज इति जातमात्रस्त्वं मया परिष्ठापयांचक्रे निजोद्यानवनिकायां,तत्र कुर्कुटेन तव कनिष्ठाङ्गुलिः पिच्छाग्रेण विद्धा, सा च कृमि
Jain Education
anal
For Private &Personal use Only
Mojainelibrary.org