________________
सम्य.
॥१५३॥
पातेन पूयक्लिन्नाऽभूत् , तस्मिन् क्षणे सातपुत्रजन्मानन्दितखान्तस्त्वां चारिष्टसमन्यपश्यन् ज्ञातवृत्तस्त्वत्पिता मा .स. टी. निरभर्स्यत् , त्वां च वनादानाय्य मुक्तापरराजकार्यः स्नेहविवशो रोदनात्कथमप्यतिष्ठन्तं विलोक्य त्वां त्वदङ्गुली मुखे निधाय तावत्तस्थिवान् , यावद्भवान् रोदनादवतस्थे, इत्थं रात्रिन्दिवं कुर्वाणो मया निवार्यमाणोऽपि नास्थात्
तव तातः, इति श्रुत्वा सातपश्चात्तापः कूणिको जनकं पञ्जरादुन्मोचयितुं दण्डमादाय यावद्धावति स्म तावच्छे-18 हणिकभूपस्तमूर्तीकृतदण्डं कृतान्तमिवायान्तमालोक्यापमृत्युभीतभीतस्तालपुटविषमाखाद्य विपेदे, ततः कोणिकः खहै दुष्टचेष्टितं निदन् पितुश्च स्नेहं संस्मरन् सुतरां विललाप, पितुश्च राज्यचिह्नानि दर्श दर्श महादुःखमनुभवन् मत्रिभिश्चम्पानगरी राजधानी कुर्वद्भितिशोकः कूणिकश्चक्रे। ततोऽहं त्रयोदशश्चक्रवर्ती भरते संवृत्त इति सातक्षयमतिताढ्यभूधरस्य तमिस्रायाः कन्दरायाः कपाटसम्पुटं दण्डेनाताडयत्, ततो गुहाखामिना कृतमालदेवेन प्रादुर्भूतप्रभूतकोपा-12 टोपेन प्रज्वलज्वलनज्वालया ससैन्योऽप्यशोकचन्द्रो भस्मसाचक्रे । यदुक्तम्-कृतान्तपाशबद्धानां, दैवोपहतचेत-18 साम् । बुद्धयः कुब्जगामिन्यो, भवन्ति महतामपि ॥१॥ अथ ज्ञाततद्वृत्तैर्मबिभिस्तत्पदे श्रीमदुदायी बालोऽप्य-टू भ्यषिच्यत, सोऽप्युदायिराजा पितुस्तत्तत्स्नेहमनुस्मरन् क्षितितलं शोकाश्रुप्रवाहैः प्लावयामास, तच्छोकापनोदाय च ।
॥१५३॥ सचिवैरन्यां राजधानी चिकीर्षुभिर्निमित्तवेदिनः सूत्रधाराश्च क्षेत्रशुद्धये प्रजिध्यिरे, तेऽप्युदयिनीमवनीं गवेषयन्तो २
en Educate
For Private & Personal Use Only
S
wjainelibrary.org