________________
स०टी०
सम्यक
॥१८३॥
रितान्यहतां धीरपंसां सस्मार मानसे ॥ २०१॥ उत्पेदेऽस्य ततो घोरा, राजर्षेः शीर्षवेदना। तस्याश्चिकित्सां नाकापींचेतस्येवं विचिन्तयत् ॥२०२॥ राज्यं पालयता जीव!, यत् त्वयाऽहः कृतं पुरा । तत्सहस्खाधुना दुःखरूपेण समपस्थितम् ॥२०३ ॥ उक्तं च-पुनरपि सहनीयो दुःखपातस्तवायं, नहि भवति विनाशः कर्मणां सञ्चितानाम । इति सहगणयित्वा यद्यदायाति सम्यक, सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ॥ २०४ ॥ एवं विभावयन सरिखचांसि च स संस्मरन् । मृत्वा सर्वार्थसिद्धाख्ये, विमाने समभूत्सुरः ॥ २०५ ॥ ततश्चयुत्वा विदेहेषु, श्रयिष्यति स निर्वतिम् । तन्मित्रानङ्गलेखाश्च, गन्तारः खः शिवं क्रमात् ॥२०६ ॥ एवं श्रीहरिवाहनस्य चरितं पुण्यात्मसंशीलितं ।। चिन्तारवमिवाश मानसमहाकोशे निवश्याद्भुतम् । निवेदं भवभीरवोऽत्र भविनः! सहर्शनोद्दीपक, सेवध्वं करपड. जान्तरगताः सिद्धिश्रियः स्युयेथा ॥ २०७॥ निवदे हरिवाहनकथा। तृतीयं निर्वदाख्यं सम्यक्त्वलक्षणमक्त्या चतथेमनुकंपाख्यं सम्यक्त्वलक्षणं गाथातृतीयपदेनाह
दुहिए दयाणुकम्पा। व्याख्या-दुःखिते प्राणिन्यपक्षपातेन दुःखनिवारणरूपा दयाऽनुकम्पा स्यात् , पक्षपातेन तु करुणा निजाङ्गजादौ हिंस्रव्याघ्रादीनामपि सम्भवति, सा चानुकम्पा द्विधा-द्रव्यतो भावतश्च, द्रव्यतः शक्तौ सत्यां दुःखप्रतिकारेण भावतस्त्वाद्रहृदयत्वेन, यदागमः-दहण पाणिनिवहं भीमे भवसायरम्मि दुक्खत्तं । अविसेसओऽणुकंप, दहावि साम
| ॥१८३॥
Jan Education
a
l
For Private & Personal Use Only
SANG
GAJainelibrary.org