SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ न्मालालोलम् ॥ १८६॥ विषयामिषसंलुब्धा, मन्यन्ते शाश्वतं जगत् । आयुर्जलधिकल्लोललोलमालोकयन्ति न ॥ १८७ ॥ देशनान्ते समुत्थायाप्राक्षीद्राजा मुनिप्रभुम् । आयुर्मे कियदस्तीति ?, केवल्यपि जगावथ ॥ १८८ ॥ नवप्रहरमानं ते, समस्त्यायुनरेश्वर !। श्रुत्वेति कम्पमानाङ्गो, मरणात्प्रबिभाय सः॥ १८९ ॥ भूयांसो हि मया वर्षा, ललिता उन्मदिष्णुना । शरणं कं प्रपद्येऽहमधुना मृत्युसाद्भवन् ? ॥ १९० ॥ एवं चिन्तयतस्तस्य, राज्ञो भवविरागिणः। अस्ते<रिव सञ्जज्ञे, निर्वेदः स्थानके रतेः ॥ १९१॥ भवभीकम्पमानाङ्गं, केवली स्माह तं नृपम् । मा खेदमुद्वहाद्यापि, न गतं किञ्चनापि ते ॥ १९२॥ बिभेषि यदि मृत्योस्त्वं, शाश्वतं शर्म चेहसे । प्रतिपद्यख तद्दीक्षां, खयं जिननिषेविताम् ॥ १९३ ।। उक्तं च-"अंतोमुहुत्तमित्तं, विहिणा विहिया करेइ पञ्चजा । दुक्खाणं पजंतं, चिरकालकयाइ किं भणिमो? ॥ १९४॥ जिणभवणबिंबकारणरहजत्तापमुहसवधम्माओ। पवजा खलु गरुया वजियसावजवावारा ॥ १९५॥ कंचणमणिसोवाणं, थंभसहस्सूसियं सुवण्णतलं । जो कारिज जिणहरं, तओवि तवसं जमो अहिओ ॥ १९६ ॥ चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सवेसुवि तेण कयं, तवसंजममुजमंतेण है|॥१९७ ॥ इति ज्ञानिवचः श्रुत्वा, निर्विण्णो नृपतिर्भवात् । राज्ये निवेशयामास, सुतं विमलवाहनम् ॥ १९८ ॥ मित्रद्वयानङ्गलेखासहितो हरिवाहनः । भवनिर्वेदतो दीक्षामादत्त गुरुसन्निधौ ॥ १९९ ॥ दध्यौ च यदहं धन्यो, यस्य 18 मे भोगकर्दमे । मनस्योद्धरणायैवागमत् ज्ञानी पुरन्दरः ॥ २०॥ विमृश्यति द्वादशापि, भावना भावयन्नयम् । च COURAGALLERK A RYA Jain Education A nal For Privale & Personal Use Only Mainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy