________________
सम्यक
॥१८२॥
जज्ञे, कूष्माण्डीफलवृन्तवत् ॥ १७१ ॥ वियोगिनोः पुनोगे, यदभूदनयोः सुखम् । तावेव यदि जानीतः, केवली दावा न चापरः ॥ १७२ ॥ सिद्धपुत्रः पुनः स्माह, किं तेऽभीऽष्टं करोमि ? भोः!। राजा तमूचे मित्रे मे, समानय मुदः
कृते ॥ १७३ ॥राज्ञो निरुपमं प्रेम, निरूप्य नटवत्क्षणात् । प्रपेदातेतरां रूपं, खाभाविकमुभावपि ॥ १७४ ॥ तौ वीक्ष्य नृप आत्मानं, सत्कृतार्थमबुध्यत । अनुकूले विधौ यस्मात्सर्वे भवति वाछितम् ॥ १७५ ॥राज्ञः पुरस्तादृ-18 तान्तं, देवी मित्रे अपि खकम् । सकलं कथयामासुराश्चर्यजनकं नृणाम् ॥ १७६ ॥ राजा प्रमुदितस्तच, कनीयुग्मं ४ खमित्रयोः । व्यवाहयद्यतो योग्यः, संयोगो हेमरत्नयोः ॥ १७७ ॥ ततो विजित्य मित्राभ्यां, देशान् भूरितरान् । ददौ । खयं च तत्र साम्राज्यं, पालयामास भूपतिः॥ १७८ ॥ अथ पित्रेन्द्रदत्तेनाहूय श्रीहरिवाहनः । स्थापितः पै-16 तृके राज्ये, राज्यश्रीभरभासुरे ॥ १७९ ॥ खयमार्यसमुद्रस्य, सद्गुरोः सविधे नृपः । प्रव्रज्यां समुपादाय, शिवश्रीकामुकोऽजनि ॥१८० ॥ हरिवाहनभूजानिर्जानिमित्रसमन्वितः । सम्यक्त्वसारमादत्त, श्राद्धधर्म गुरोस्ततः ॥१८१॥ रथयात्रातीर्थयात्राष्टाहिकामारिघोषणाः। बिम्बचैत्यप्रतिष्ठाश्च, कारयाञ्चकृवान्नृपः ॥ १८२ ॥ अथ वर्षसहस्रेषु, गतेषु समवासरत् । उद्याने केवलज्ञानी, सुरसेव्यः पुरन्दरः॥ १८३॥ तदागमश्रवोत्पन्नहर्षः श्रीहरिवाहनः । परिवारयुगभ्येत्य, प्रणनाम यतीश्वरम् ॥ १८४ ॥ तदा तु केवलज्ञानी, धर्मसर्वखभाखराम् । चक्रे वैराग्यजननी, देशनामिति तत्पुरः ॥ १८५ ॥ सत्यं रम्या भोगा भोगाः, कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्ति प्राज्ञा यस्मादायुर्विद्यु
॥१८॥
s
onal
For Private &Personal use Only
ainelibrary.org