________________
SASARACTER
मानं तीर्थमानत्यभिग्रहं पूरयात्मनः ॥ १५६ ॥ हरिवाहनमित्राभ्यां, पूर्व तस्मिन्नधिष्ठिते । विमाने सा समारूढा. दिसहसा सहसा हृदि ॥ १५७ ॥ ताभ्यां तं तरसा नीत्वा, व्योम्नि राज्ञोऽग्रतस्त्विति । प्रोचे ह्येषा सतीरनं, हरिवा-18
हनगेहिनी ॥ १५८॥ तन्मित्राभ्यामियं शक्त्या, नीयते योऽत्र कश्चन । समस्ति सुभमन्य, एत्य युद्धं करोतु सः। ॥ १५९ ॥ ततो भूपः स्फुरत्कोपाटोपादूचे भटान्निजान् । रेरे गृह्णीत गृहीतैतौ बकाविव दाम्भिको ॥१६॥ तयोपभटानां च, सिंहनादातिदारुणम् । शराशर्यभवद्युद्धं, त्रिदशासुरयोरिव ॥ १६१॥ विद्याबलाद्राजवलं, ताभ्यां विद्राव्य सर्वतः । तदन्तःपुरतः कन्या-युगमादाय निर्गतौ ॥ १६२ ॥ अथ मित्रपुरोद्याने, विमानादवतीर्य तौ। सशोकं सकलं लोक-मद्राष्टां कष्टनिर्भरम् ॥ १६३॥ दुःखस्य कारणं पृष्टः, कोऽपि ताभ्यां नरो जगौ । अनङ्ग
लेखाप्रेयस्या. विरहार्तोऽस्ति भूपतिः॥ १६४ ॥ तदुःखेनाकुलो लोकः, खेदमेदुरितान्तरः । अश्रेयसो निवृत्त्यर्थ, से६ वते कुलदैवतम् ॥ १६५॥ तच्छुत्वा श्रेष्ठिसूः सिद्धपुत्ररूपं विधाय सः। गत्वा च नृपतेः पार्श्वमाशीर्वादमदान्मुदा3
॥१६६ ॥राज्ञा दत्तासनोऽवोचद्देव ! मोद्वेगमुद्ह । सम्पादयामि तत्सर्व, यत्ते काय दुरुत्तरम् ॥ १६७॥ सोलासोऽभाषत मापः, शक्तिः काप्यस्ति चेत्तव । देवीमनङ्गलेखां तत्साम्प्रतं समुपाहर ॥ १६८ ॥ दर्शयन्निव माहात्म्यं, पटं प्रावृत्त्य सर्वतः । हुङ्कारानमुचत् प्रोचैः, सद्ध्यानं नाटयन्निव ॥ १६९ ॥ तदैव कृतसङ्केता, विमानस्था समाययौ । अनङ्गलेखा वेगेन, नरदेवस्य संसदि ॥ १७० ॥ तदा प्राणप्रियालोकामृतस्नानीभवन्निव । नृपः कण्टकितो
RORISTS
Jain Education Hil
a
l
For Privale & Personal Use Only
Kriainelibrary.org